________________
आवश्यक चूर्णो उपोद्घात निर्युक्ती
||४६८||
अंतो अणघेवाण स्तणाण मरिता, बरं मे एवं होतं, ताहे वियर्ड पातेत्ता ताए चैत्र देउलिताए ओसीसए संबलं ठवेता पडिगता, सो सीतलपण वाण संबुद्धो, प्रभातं च सोऽवि य सत्यो तदिवस आगतो, एयाएवि गवेस पत्थविओ, ताहे उद्ववेत्ता घरं आणितो, मज्जा से संगमेण उडिता, संचलं गहितं, पचिट्टा अभंगादणि कीरति, पुनो य से नदा गुम्बिणीए जातओ, सो एकारमवरिसो लेहसालार आगतो रोवति देहि क्रूरं माऽहं हंमीहामि, ताए से तत्तो मोदओ दिष्णो, सो तं खातंतो निग्गतो, तं रयणं पेच्छति, लेहिच्चएहिं दिलं, तेहिं पूविनस्स दिष्णं दिवस २ पूयलियाओ देहिनि, इमोऽवि जिमितो, मोदए मिंदति, तेण दिडाणि, भणनिकभरण छूढाणि, तेहि रतणेहिं तहेव पवित्थरिओ ।। सेवणतो व गंधहत्थी नदीए तंतुरण गहिओ, राया अद्दण्णो, अमओ भणतिजदि जलकंतो अन्थि तो नवरि मुच्चनि, सो राउले अतिषहूगतेण रतणाणं चिरेण लब्भतित्ति, ताहे पडहओ निष्फेडिओ-जो जलर्कतं देति तस्स राया अर्द्ध ग्ज्जस्स तं न देति, ताहे पूत्रिएण गीणिओ, उदगं पणासितं, तंतुओं जाणेति जहा अहं धलं नीतो, हे को, सो गया निको, ताहे पूत्रिओ पुच्छितो -कतो एस तुझं १, निबंध सिहं कतपुष्णगपुत्रेण दिष्णोति, राया तुट्ठो भगति कत्ती अण्णस्म होडितिनि १, ताहे रण्णा से सहावेसा धृता दिण्णा, दिष्णो बिसओ य, ताहे भोगे झुंजति, पच्छा गणियात्रि आगता, सा उबड़िता भणति अहं एच्चिरं कालं तुज्झच्चएण अच्छिता, एस वेणी मेवि बद्धेशिया, मए य सब्वबेतालीओ तुज्झच्चएण गरेमाचिताओ, नवरि एत्थ सि दिडो, ताहे अभयं मणति एत्य मम नगरे चचारि महिलाओ, तं च अहं न जाणामि, ताहे चितियं घरं कतं, लेप्पगजक्लो य कतपुष्णगसरिसो कतो, तस्म अच्चणिता घोसाविता, दो य दाराणि कताणिएगेणं पवेसो एगेणं निष्फेडो, ताहे अभत्र कतपुण्णओ य एत्थ दारम्मासे आसणवरगता अच्छंति, ताहे कोती आणत्ता, पडि
दाने
कृतपुण्यः विनये पुष्यशाल:
||४६८||