________________
श्री
आवश्यक
चूर्णौ उपोद्घातः नियुक्तौ
1130911
भूत
अवस्तुतेत्यर्थः । एवमभिरुद्धेनाभिहिते एवं घट इत्युक्ते यदा न चेष्टते तदा न घटो, यदैवासौ चेष्टते तदैव घटः, 'घट चेष्टाया' मितिकृत्वा, एवं यदेव पुरं दारयति तदैव पुरंदरः, नान्यदा. मा भूत्सर्वपुरंदर प्रसंग इति । बंजणमत्थ तदुभयं एवंभूतो विसेसेनित्ति, इदमुक्तं भवति - व्यंजनं विशेषयति, एवं अर्थ, तदुभयं च । तत्र व्यंजनं यथा घटशब्दः तदेव व्यंजनं यदैव विशिष्टचेष्टावन्तमर्थं व्यनक्ति, अन्यदा त्वव्यंजनम् अवस्त्विति, अतिप्रसंगात्, तथा अर्थ विशेपयति, यथा-यदेव विशिष्टचेष्टावानर्थस्तदेव घटः अन्यदा स्वघटो, अवस्त्वित्यतिप्रसंगादेव, तथा तदुभयं शब्दमर्थेन विशेषयत्यर्थं च शब्देन यथा यदैव योषितव्यवस्थितो जला हरणादिचेष्टादानर्थो घटशब्देन व्यज्यते तदैवासौ घटः तयंजकच शब्द:, अन्यदा तु वस्त्वंतरस्यैव चेष्टाऽयोगादुद्घटत्वं तद्ध्वनेश्वान्यंजकत्वमवस्तुत्वमिति नयसमासार्थः । एवमेते सप्त नयाः, किमर्थ मूलग्रहणं इति चेन् ? उच्यते- मंदीपप्रदर्शनार्थं १, का मेदः १, भन्नति
एके कोय मयविहो० ।। ८-३६ ।। ७५९ ॥ एकेको शतभेद इति सप्त शतानीति, बितिओऽविय आदेसो पंच सया, नजु किमिति निनिधि सहनया एगो चेय, तेण पंच मया, गंगमसंगठनबदारउज्जुसुयमद्दा । एत्थ उदाहरणं एत्थ एकेको उ सयभेद इति पंच सया । अपिचमानानि आगो जहा छ मूलनया, गमो दुविहो संगहितो य असंगहितो य, संगहितो अ मंगलं पविट्ठो, असंगहितो चत्रहारं पविङ्को, एकेको य मयविहो, एवं लस्यया । अहवा चत्तारि मूलनया, नेगमो संगहितो संग पविडो, असेगहितो असंग, तेण संग्रह वबहार उज्जुसुम सहा चत्तारि गया । तेवि मज्जमाणा एक्केको सूर्यविहो, एवं चत्तारि नयसया । अहवा दो मूलनया दव्वडिओ य पज्जवद्वितीय, एकेका सयविहो, एवं दो णयसया । अहवा दो नया वावहारिओ णेच्छतितो
66
नया
धिकार:
॥३७९ ॥