________________
चूणों
*
श्री हवयण-संगहभणणं, एवं समासनो त्रुवते तद्विदः, किमुक्तं भवति ?-सामान्यार्थावधारणं विशेषावधारणं था, यदुक्त-तत्र नयाआवश्यक सामान्यविशेषयोरपृथक्तवान् मामान्यम्यवावधारणे विशेषम्य नदंन तम्यावधारणमेवेति सामान्यमेव मंगृहानि मंग्रहवनन, यथा । धिकारः
| पूर्वाभिहितः अनेकप्रकारोऽपि घटः मानादिभेदेवि घटमामान्यान्नभृत इत्यभिन्न इति । उपायुधाताई पच्चति विणिच्छियन्ध यवहारो सम्वदन्चमु । सामान्येन-घटत्वमात्रेण संव्यवहर्नु न शक्यत इति विनिश्चयार्थ नियुक्ती
ब्रजति व्यवहारः, अधिकश्चयो निश्चयः-यामान्य विगतो निश्चयः चिनिश्चयः-निःसामान्यभावः तनिमित्तं व्रजति-गन्छनि सर्वद्र॥३७८॥ व्यविषये, विशेषमात्रावलंबी व्यवहार इत्यर्थः, यथा घटमानयेत्युक्ने न ज्ञायते कतमो घट इनि निश्चयः क्रियते, मौवर्ण राजतं
वा इत्यादि भाज्यं । एवं व्यवहारणात सत्याह ऋजुमूत्रः-यथा सामान्येन न शक्यते संव्यवहां तथाऽतीतेन मनेन अनागतेन वा अनुत्पत्रेन इति । पचुप्पन्नग्गाही उज्जुसुतांत्ति वर्तमानमेव गृहातीत्यर्थः । एवं ऋजुमूत्रेण स्वमते ख्यापिते आह शब्द:यथाऽतीतानागनाम्यां न शक्यते संव्यवहतु तथा नामस्थापनाद्रव्यलिंगवचनभिघटैन संव्यवहारः शक्यते कर्तुमिति, तत्र | लिंगमित्रो यथा तटम्तटी नटमिति वचनभिन्नो यथा आपो जलमिनि. अतः इच्छति विससिनतरं पच्चुप्पण्णं णयो सदोनि, किमुक्तं भवनि ?-वर्तमानेनापि मावघटेनैव लिंगवचनाभित्रन संव्यवहारः प्रवर्तत इत्येवंभूतो मावघटः प्रमाणं, स तु घटः कुंभो विति । एवं तेनाप्यभिहिन आह समभिरूढः यथा नामादिघटन शक्यते संव्यवहाँ तथा घट इत्युक्ते न कुटे संप्रत्ययः,
| ||३७८॥ | मित्रप्रवृत्तिनिमिनन्वात् , नतश्व यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादस्तत्र संक्रांतिः कृता भवति, एवं च बत्यूओ संकमणं हाति अवत्यू णये समभिरुत्ति, सर्वधर्माणां नियतस्वभावत्वादन्यत्र संक्रांत्योमयस्वमावापगमतो।
*****
*