________________
लक्षण
नयाथ
खीतयो अणुप्पत्तिलक्षणो. खतावममितो मामलक्षणो, परिणामितो परिणामलक्षणो, मनिवातितो संजोगलक्षणो, सामातिय आवश्यक
पहर मावलक्खणं भननि, अहवात्रि भावलक्षणं चतुविहं सद्दहणमादीनि, तंजहा-सदहणलकावणं जाणणालखणं विरतिल
खणं विरतापिरतिलक्षणं, सहहानलक्खणं सम्मनमामाइयं जाणणालकवणं सुतमामातिय विरतिलकखणं चरित्तसा. उपोधात विरताविरतिलक्खणं चरित्नाचरित्नसामाइयं तित्थगरा एवं चउलक्खणसंजुस सामाइयं परिकहेंति । तेवि गोयमसामिप्पमितयो नियुक्ती जम्हा चतुलक्षणसंजुत्तमेव नित्थरी भासनि नेण तहेब निसानि । लक्षणं गतं ॥ ॥३७७॥
इयाणिं नए समांतारणा, नयंतीनि नया, वन्थुतत्तं जहा अवयोहगोयर पाक्यंतित्ति, अन्न भणंति नयंतीति नयाः कारगाः | व्यंजगाः प्रकाशका इत्यर्थः, ने य सत्त-णेगमो संगही ववहारो उज्जुसुतो सदो सममिरूढो एवंभूतो य | एतसिं लावणं विभासि-18 तवं, तत्थ णगेहि माहि मिणतित्ति णेगमी, ण एगगमो णिरुत्तविहाणेण, माणति वा परिच्छेदोति वा गहणपगारोत्ति का एगट्ठा, मिणतित्ति वा परच्छिंदानति वा गिहतित्ति वा एगट्ठा, सामन्त्रमणेगप्पगारं विसेस चा जणगप्पगारं जेण गमति एत्थ पत्थयबसहिपएसदिढतेहि नण गमो, घटदिटुंतेण वा, जहा-घटो मामढवणादव्वभावमेदमित्रो वत्युपरिणामो पृथुतुनोदराधा
कारो सौवर्णः मानिकः पाटलिपुत्रीयः वामंतकः पीनः कृष्णश्चेत्येवमादि भाव्यं । ४. संगहिनर्षिडिनत्यं ।। ८-३३ ॥ ७५६ ॥ ममम्नो गृहीतः-उपात्तः संग्रहीनः, कथं १, पिंडितः समीलिता कोडीकृतः - अमेदीकतः सामान्यीकृत इत्यर्थः, कोऽसौ ?-अयंत इत्यर्थः, संगहितो पिंडितो अत्थो जमेतं संगहितपिडितत्थं । किं तं ?-संग