________________
| परमाणुपोग्गले परमाणुपांग्गलम्म दवता णाणा, अन्नदधणाणनी परमाणुपोग्गले दुपदेसियादीण दष्वतो नाणा, एवं दुषदेसि- उधणारं आवश्यकता
याणवि भावेयव्त्र, एवं खेसओ एगपदमोगाढाणा, कालओ एगममयद्वितीगादीणा, भावओ एगगुणकालगादीणा तनाणती चूर्णी उपोद्घात न
अनदव्यजाणत्ती य भावयब्वात्रिने भणंति-तहव्वणाणत्नी जहा परमाणुपोग्गले परमाणुपोग्गलस्म, (अण्ण)दव्ववो अणाणती परमाणुनियतीपोग्गले परमाणुपोग्गलवनिरिनम्स, दन्यतो गाणत्तीअणाणनिउभयादेसेणं अवसव्वं, एवं दुपएसियादि जाव दसपदेसितो तिधा
| भाणियन्यो, एवं तुल्लमखेज्जपदामिओ, एवं तुल्लअणनपदासओ उ, सतोपादेयोगद गोगगले. एगपदेसोगाढवतिरित्तस्स ॥३७६॥ पोग्गलस्स खेनओ णाणती एवं जाव तुल्लअसंखेज्जपएमोगाहेति, एवं कालतोचि भाणियचं, मावतो एगगुणकालगादी, जं से
णाणत सा से गाणची, ज से अणाणतं सा से अनाणतीति । | निमित्तलक्खणं अटुंगमहानिमित्तं, जहा- भोमुप्पातं सुविणतालिक्व अंग सरं लक्खणं बंजणं, उप्पादलक्खणं अप्पितववहारित अणप्पियववहारिवं, अप्पियववहारियंति वा विसेसादिट्ठति वा एगट्ठा, तम्चिवरीतमियरं, तत्य अप्पितं जहा पढमसमयसिद्धो सिद्धत्तपेण उप्पनो, अणांप्पतो जो जेण भावेण उप्पयो । विगतिलक्षणे दुविहं- अप्पितवव० अणप्पि, अप्पियं जहा
चरिमसमयमवसिद्धिो भवमिद्धिपत्तणेणं विगतो, अप्पिनं जो जेण भावेण विगतो। वीरियलकवणं, पीरियति वा सामत्यंति का ५ ॥३७॥ | सचीति वा एगवा, जहा वायामलक्षणो जीवो, तेसु तेसु भावेसु यस्मादुत्पद्यते, विरियति बलं जीवस्स लक्खणं, जे च जस्सkI सामत्थं दब्बस्स चित्तरूवं जहा विरिये महोसहादीणनि | भावलक्षणं छबिह-उदतितो उदयलक्षणो, उवसामितो उवसमलक्खणो,।
SXERESRESSESSESISERESESEX