________________
श्री आवश्यक
चूर्णे उपोद्घात
नियुक्तो
॥ ३७५॥
सवो, एस चितिओ पगारो सामलक्खणस्स । आगारलक्खणं अणगविदं गंतुमागारं देवि मोतुमागारं देति सोमागारं देति, एवं वक्तुं द्रष्टुमित्यादि, कहं गंतु ? अबलोयणा दिसाणं वियंभणं सागस्स संठवणा । आसणासिडिलकरनं पडितलिंगाणि चचारि - ॥ १ ॥ भोतुं निज्झाति मोयणविधि चदणं परमंदने य से बहुसो । दिट्ठीय भमति तत्थेव पडति छायस्स (बुभुक्षितस्य) लिंगाणिः ॥ १ ॥ रसणं वा विक्रियते तताहुतं वा पुलांएनि । सोनुं जहा 'ओहीरते य णिद्दाति तस्सविय सहयकामवंतस्स । दुहियस्सः ओमिलाइ मज्झन्थं वीयरागस्य ॥ १ ॥ द्रष्टुं जहा आगारेहिं सुमो णाणावलेहिं चक्खुरागेहिं । जणमजुरचविरतं पविचं चदुई च ॥ १ ॥ आकारैरिंगित भावः क्रियाभिर्भाषितेन च । नेत्रवक्त्रविकारैथ, गृह्यतेऽन्तर्गतं मनः ॥ २ ॥ अच्छीणि चैव जायंदि० ॥ ३ ॥ रुट्ठस्म खरा दिडी उप्पलधवला पसाचितम् । दुहियस्स ओमिलायात गंतुमणस्सुस्सुया होति ॥ ४ ॥ गंतुं परिजागतलक्खणं चडव्विहं पुरती वाहते पच्छतो वाहने दुहना चाहते दुहतो अवाहतं, पुरतो वाहतं जहा जीवे मंते । नेरठिते १ नेरतिवे जीवे, गोयमा ! जीवे सिया नेतिने सिय अनेरतिते. नेरतिते पुण नियमा जीवे' । पच्छतो वाहयं जहा 'जीवति मंवे 1 जीवे ? जीवे जीवति १, गोयमा ! जीवति या नियमा जीवे, जीवे पुण सिय जीवति सिय नो जीवति ?, दुहओ वाइयं जहा 'भवसिद्धिए भंते ! नेरतिते १ नेरह भवसिद्धिए ?, गोयमा ! भवामंदिर सिय नेरतिते सिय अनेरतिते, नेरतिवेऽवि सिय मवारीदिए सिय अमनसिद्धिते, दुहतो अञ्याहतं जहा जीवे भंते! जांबे ?, जीवे जीवे ?, गोयमा जीवे नियमा जीवे, किमुक्तं भवति १-जीव उपयोगः, उपयोगोऽपि जीवः । णाणतील+खणं चउव्यिहं दष्यतो ४ व्यणाणती दुविधा तद्व्यणाणसी अमदव्वणाणत्ती य, तदष्यणाणची जहा
लक्षणद्वारं
॥३७५॥