________________
SIKSE
अकिरिया असरीरतानिमिनं, असरीरता सिद्धिनिमित, मिद्धी अभाबाहकारणं इत्यर्थ सामाइयं सुगंति । जहया ताजो माहाजोलक्षण आवश्यक कारणति दारं गतं ॥इयाणि पञ्चओ, सो चउब्विहो- णामट्ठवणाओ गताओ। दव्यपच्चओ जो कम्हिवि संकिज्जति सो
चूणा सेसिं पच्चर्य करेनि, तेल्ले सत्तमासर्ग उक्कति. जति अकारी तो ण डज्मति, फलादिणा वा दम्वेण पच्चयं करेति, दव्यपरक्यो| उपोद्घात टू नियुक्ती
13 एवमादि, मावपच्चतो नित्रिहो- ओहिमण केवलणाणं च, अहबा को पच्चो अरहतो जेण मते जहत्त्वमिदं मणितं, को वा
| गणहराणं जेण एस जहत्थं भणनि तो अम्हे णिमामेमो, एवमेत न अनहा इति', मनति१३७४॥
| केवलणाणित्ति अहं० ॥८-२७।।७५०।। एतसिपि पच्चयो, 'वीतरागो हि सम्वन्नू मिच्छा वेव पमासति । जमा तमा वती तस्स, तच्चा भूतत्थदरिमणी॥१॥ नि। पच्चएत्ति दारं गनं । इयाणि लक्षणेत्ति दारं, लक्खिजति जेण तं लक्स च चोदसविह, नामस्थापने पूर्ववत्, दब्बलक्षणं जहा अग्गिस्म उण्डता खंडस्स मधुरता एवमादि, अइवा आपो द्रवाः म्थैर्यवती वा पृथिवी [स] मारिसलक्षणं यथा- अस्मिन् देशे घटा उपग्रीचा अधस्तारपरिमण्डला विक्षिणः तयाऽन्येष्वपि देशप, सामान्यलक्षणं अप्पिनववहारिमं अणप्पितयवहारिगं च, अप्पिनवबहारिंग जहा पढमसमयसिद्धो पढमसमयसिद्धस्स, सिद्धत्तणेष अप्पितववहारितो, अवंतरसामग ममाण इत्यर्थः, अमो अणापतववहारिको, तेण सामग ण समाणो, अमेण समान इत्यर्थः, एवं ॥३७४ घटपटरथसपाच्या भावाः । अहवा इमो पगारो- गमिनं प्रदर्शित उपनीत अर्पितमित्यर्थः, अर्पितववहारिगं जहा सिजमामो आदिडो एगसमयसिद्धस्स मिदनगण ममाणो, अपितववहारिगं जहा एगो सरिसवो तहा महदे, जहा बहवे तहा एगो सरि