________________
जावश्यक
पूर्ण उपोद्घात
चक्रमस्तकादौ स्वप्रस्तावे च निप्पद्यते घट इनि, एवं पटादावपि माव्यं । मावकारणं दुविहं-पसत्थं अपसत्थं च ।
प्रत्यय | तत्थ जे अप्पसन्धं तं संसारस्म, न एगविहं वा दुविहं वा तिविहं वा चउ०पंच० छव्यिहं वा, एवमादि बहुप्पगार चा, तत्थ |
मालक्षणद्वारे असंजमो संसारम्स एगविहं कारणं, पयत्ततो पावकम्महितो नियची संजमो, तब्विवरीतो अमजमो, दुविहे-जमाणं अविरती य, नियुक्ती है तिविहं अमाण मिच्छत्तं अविरती य, एवं विभामा । पसत्वं मोक्खकारण, एगो मंजमो, दोनि विज्जा चरण च, त्रीणि ज्ञानद-द
शनचारित्राणि, एवं विदरीत विभासा । अहवा जत्तियाणि जसजमट्ठाणाणि ताणि संसारस्स, संजमवाणाणि मोक्खस्सत्ति, एत्य | ॥३७३।
पसत्यमावकारणेण अहिगारो । कह ? -
तिस्थगरो किं कारण भा० ॥८-१९७४२॥ किह वेदेयवं ', अगिलाए धर्म कहतेणं पब्वातेण सिक्खातेण य, तं च कहिं बद्ध किह वा बद्धं १, सिन्धगरमवग्गहणाओ नतियं मवग्गहण ओसकतिताण, नियमा मणुषगतीए, नियमा सम्मदिडी 2 तिष्हं अभतरो संजतो या अमंजनो वा मीसो वा, इत्थी वा पुरिसो वा पुरिसबपुसतो वा, सुकलेसो उच्चमसंघयणो अच्चंत विसुजामाणपरिणामो, तत्थ बद्धं वेदेयवं, कई बद्ध. वीसाण कारणेहि गर्छ ।
नियमा० ॥८-२१७४४|| गोयममादा मामादियं ॥८-२२१७४५।। णाणनिमित, गाणं किं निमितं ?, सुंदरमगुलाण | मावा उपलद्धिनिमिर्च, सुंदरमंगुलमावा किं निमित्त उवलम्मते !, तेहिं उवलदेहिं पविती निविती य मवति, सुमेसु पविती असुमेसु निवित्ती, पवित्तिणिवित्तिय संजमतदनिमित्त, संजमतवा अणासववादाणनिमित्तं, अणासवबोदाणा अकिरियानिमित्र,
॥३७