________________
भ
राया विम्हिओ मणति-अहंपि ना न पेच्छामि, पनिओ भणति-सत्तमे दिवसे, ताहे जहा सालिभद्देण आपोतितं एवं तेणवि ४ कारणद्वार जावश्यक सकारेचा संतेपुरं रायाणं तोमिय घरं अतिणीओ मणिरयणपणासितंधकारं, एगं च निम्मायं, बीयस्स य सिंगाणि कुकह पट्ठी या
चूौँ । उपोद्घात
अणिम्मविता, वाहे विम्हितो भणनि-मन्त्र मम पन्थि एरिमो, धन्नोऽहं जस्स मे एरिमा मणूमा, ताहे उस्सुको कतो, राया नेण* विपुलेहि मणिरयणेहिं पूजिओ र एम अन्यपुरिसो ।। भागपुरिसो चक्कवडी । मावपुरिसो नो जीवो अवगतवेदो पगतित्थो । एत्य 18
मावारिसेण वेयपुरिमेण य अहिकागे, ममा विकोवणट्टाए । मावपुरिसो सामी वेदपुरिमो गोयमसामी । पुरिसेत्ति दारं गतं ॥ ॥३७२॥
इयाणि कारण, तं चउबिह-णामढवणाओ गताओ, दबकारणं दुविह-तव्यकारणं अमदब्वकारणं च, तद्र्व्यकारणं घटस्य मृत्पिडा, अन्यद्रव्यकारण चक्रदंडसूत्रोदकपुरुषप्रयत्नादयः, अथवा द्रव्यकारण द्विविध-समवायिकारणं असमवायिकारणं | |च, समवातिकारणं पटस्य नंतवः, तनुस पडो समवेत इति, असमवायिकारण बेमनलकाअंछनिकातुरिविलेखनादीनि, अहषा टू निमित्तकारणं च नैमित्तिककारणं च, कडम्स वीरणा निमिनं, नैमित्तिकानि पुरुषप्रयत्नरज्जुकीलकादीनि, एवं घटपटादीनामपि ।। | अथवा इदं विघं-द्रव्यकारण, कारणति वा कारगति वा साइणति वा एगट्ठा, तंजहा-कर्ता करणं कर्म संप्रदानमपादानं ४ निधानमिति, तत्र निदर्शनं घटमावे कर्ता कुलालः, क्रियानिवर्तक इति, करणं दंडायुपकरणं, कियानिवर्तनमिति, कर्मणि &
॥३७२॥ निर्वयों घट एव, क्रियमाणक्रियया व्याप्यमान इनि, संप्रदान यदर्थ करण, यनिमित्तमसौ क्रियते, क्रियया व्याप्यते यमिमिन-1RI मिति, यत्प्रयोजनमंगीकृत्येत्यर्थः, अपादानं मृत, पिण्डवधिरिति, सबिधानमधिकरणमाधार इनि, स च देशदेशकालादि, यथा