________________
-
-
-
-
-
-
-
आवश्यक
alk करा
उपोषाव नियुक्ती
-
-
-
॥३७॥
-
दष्यामिलाव०१८-१३॥७३६।। दबपुरिसो दुविहो- आगमतो नोआगमतो य, आगमतो तहेव, णोआगमतो तिरिघो
अर्थ पुरुष
मम्मण जाणगसरीर ३, कतिरित्तो तिविहो- एगमविओ बद्धाउओ अभिमुहनामगोत्तो, अहवा दमपुरिसो दुविहो-मूलगुणनिव्वत्नपुरिसो य उत्तरगुणनिव्वत्तपुरिसो य, मूले सरीरं उतरे चित्रक, अभिलावपुरिसो घडो पडो रधो, विंच(चिंघोपुरिसो महिला पुरिमनेवत्वेग नेवस्थिता, प्रजननसहितो वा नपुंभकः, वेदपुरिमो पुग्सिवेदं ना वेदेति, धम्मपुरिसो साथ, अस्थपुरिसो मम्मणपणिओ, कोऽर्थःसारक्सपिंडणममन्यो ।
तेणं कालेणे नेणं समएणं गयगिहे सेणिओ चेल्लणा देवी, मम्मणो पंनिओ, अणेगा तस्स पमवाडा, अन्नदा मट्ठासरिस पडति, राया य ओलायणे देवीय समं अच्छनि, ण कोति लोगो संचति । ताहे रायाणि पेच्छति मणसं णदीओ चुडिनाणं किंपि गव्हतं, ताहे भणनि--"मामेरष्टभिरवा च, पूर्वेण वयसाऽऽयुषा । तत् कर्तव्य मनुष्येण, यस्याते सुखमेधते ॥१॥" सो य अल्लग उकडुति, मा पणएण उच्छाइज्जिहिनिनि । देवी रायाण भणनि-जहा गदीओ तहा रायाणे ऽवि, कहं , जहा णदीतो समुदं पाणियमरितं पविमंति, एवं नुम्भेऽवि ईसगणं देह, ण दमगदुग्गयाणं, सो भणति-कस्म देमि ?, ताहे सातं दरिसेति, ताहे मणुस्सेहिं आणावितो, रमा पुच्कितो, मो मणनि-बडल्लो मि चितिज्जओ स्थि, राया मणनि-जाह गोमंडले, जो पहाणो बतिल्लो | तं से देह, तेहिं दरिसिना, सो भणनि-ण एल्थ तस्म मरिसनो अन्धि, नो करिमओ नुज्म !, मणूसा गता, जाब रमो घराणुरूवं घरं |
13॥३०॥ मितिणीता, तेण जेमाविता, नाहे मे तेण मिरिघरे सत्यरयणामओ बइलो दरिसितो रितिओ य अद्धकतओ य, तेहिं रनो निवेदिन,