________________
वडम्भि. पण जा पुन्छा । निज विगतिस्सभा जहा भणित महामणाओ उडान
एत्य कतरण अधिकागे, एल्थ पमाणकालेण अधिकारो, तन्थवि दिवसपमाणकालेण, नन्धवि पढमपोरुसीए भामितं, 181 जावश्यक चर्णी
एस तुसइत्यो, मारकालेवि मनि नेण खनोवममिएण य अधिकारो, सेसाणि विकोवणद्वाए भणिवाणिनि । इयाणि खत्तं, श्रिनो त्राणंद
। क्षेत्र, तं चउबिह- नामस्थापन पूर्ववन् । दब्बखेनं महमेणवणुजाणं, मावखेतं गणधरा उपोद्घात नियुक्ती
बासाहसुद्ध०॥८-११।।७३४।। बायम्मि० ॥८-१२|७३५॥ तं कई महित गोयमसामिणा , तिविहरतीहि) निसज्जाहिं।
चोस पुब्बाणि उप्पादिनाणि । निमज्जा णाम पणियनिऊण जा पुच्छा । किं च वागरेति मग? 'उप्प विगते धु', पताओ | ॥३७॥
तिथि नितेज्जाओ, उप्पनि जे उप्पनिमा भावा ते उवागच्छंति, विगतेत्ति जे विगतिस्सभावा ते विगच्छति, धुवा जे अविणा| सघम्मिणो, सेसाण अणियता णिसज्जा, ने य ताणि पुच्छिऊण एगतमं ते सुत्त करेति जारिसं जहा भणितं । ततो भमर्व अणु
मणसी करेति, ताहे सको बहरनामे थाले दिव्वगंधगंधिकाणि चुनाणि छोण सामि उवगतो. ताहे सामी सीहासणाओ उठेचा से पडिपुण्णमुढ़ि केसराणं गेण्डति, नाहे गोयमसामीप्पमुहा एकारसवि गणहरा तीसी ओणता परिवाडीए ठायंति, ताहे देवा आउ-
जगीयसह निरुभति, पुर्व तिथं गोयमसामिस्स दज्बेहि पज्जवेहिं अणुजाणामित्ति चुमाणि सीसे छुमति, ततो देवताणिवि 2 चुभवास पुष्फवासं च वासंति, गणं च सुहम्मसामिस्स धुरे ठावेचा ण अणुजाणति । एवं सामातियं गोयमसामिस्स अणंतरणिग्गतं, सेस परंपराए । एवं सामातियं निग्गत, खेससिदारं गतं । इपाणिं पुरिसेत्ति दारं । पुरं नाम सरीरं, पुरे शयनात् पुरुषः, IKI तस्स दसविहो निक्खेवो । णामढवणाओ मताओ।
३७०||