________________
परपरक
नियुक्ती
एतेण ममं पत्नी धगिमितानि वा आणना, सेणी उवद्विता भणति- सामी! एस वरलओति, राया भणति- जदि एवं तो! आवश्यक
खुज्जाए से मुहं दाइज्जतु, तेण तदाणुरूवं णिचशियं, तहावि तेण संडासा छिदाविओ चेव, निञ्चिसतो य आणलो। सो पुणो। चूर्णी
जक्खस्स उबवामेण ठिता, जमवण मणिओ- 'वामेण चित्तहिसित्ति, सो सस्स रमो पोस गतो, तेण चिंतित-पज्जातो एयस्म उपोद्घाता
पीति पाएज्जान चिंतिऊण मिगावतीए चित्तफलए स्वं काऊग जहा माझी तहा पजोतस्स उवदुत्रितं, पज्जोतेण दुनो पयट्टियो, 18 तेण निमणण पिच्छटो, नेण मिट्ठ, इमो इतवयषण रुटी सच्चचलेण कोसनि एति, तं आगच्छंत सोऊण इमो अप्परलो अति-16 1८९॥ सारेण मतो, नाहे ताए चिंतितं- मा इमो चालो मम पुनः विस्मिहिति, ताहे पन्जोओ आणतो-एम कुमारी अपडप्पनो मा
अमेण सामंतराइणा पेल्लिज्जिहिनि, नहा णगरी उज्जेणियाए हयाए ददं कारउ, एवं ते चोइस रायाणो सबला, परंपरएण हिं
मा आणिता इटुगा, णिम्माता णगरी जाहे ताहे ताए भन्नति- इयापि मरेहि णगरं धनस्स, जाहे णगरी रोहगसज्जा जाना नाह तसा पुणो बिसंवतिता, एवं आभद्धाए नाए चिंतितं- धनाणं ने गामागरणगरखेड्कन्बडा जाव मनिवेमा जन्य णं समणे भगवाल
महावीरे विहरति, पन्चएज्जामि जदि सामी एज्ज, ममोसरणं, नत्थ सन्वाणि वेराणि पममंनि । मिगावती पनिग्गया, धम्मे कहिज्जमाणे एगे पुरिसे धम्माणुरागरते इम मवण्णू ण किंचि से अविदितं तम्हा इह पुच्छामि इमं पन्छापुच्छ, मणमा पुच्छति, वाहे सामिणा सो भन्ननि-चायाए पुन्छ देवाण पिया, बहवे मत्ता संरज्यिस्संति, एवमबि मणिते तेण ममति
| 'भगवं ! जा सा सा मा 1, तत्थ गोयममामिणा मणिनं- किं भणितं एतेणं जा सा मा मा?, एन्थ नीस उट्ठाणपारियादिणितं सर्व मामी परिकहनि नेण कालणं २ चपा णगरी, नन्थ मुवण्णकारो एगो, मो पंच पंच मुवनमयाणि दाऊणं जहापहाणा
ए दृयाए. दई कारगर धनस्सा जामनिवेमा अन्य मीनागया, धम्मे
॥८
॥