________________
दारिया तं गहनि, एवं नेण पंच मया पिंडिना, एगंगाए तिलगचोद्दस भंडालंकारं देनि, जहिवसं भोगे भुंजह तदिवस देह, तीसे परंपरा आवश्यक अवसेस कालं न देड, सो इस्मालुओं नं घरं ण कयाति मुगनि, ण वा असम्समल्लिउँ देति, सो अनया कदानि मित्तेणं पगते,
यासासाचूणी वाहितो जेमतुं, सो तहिं गतोचि जाऊण नाहि णावे-कि अम्दोग सुनाएपशि, जनमे पतिरिम माणेमोत्ति हातातो
सामृगावउपाहाता पनिरिक मज्जियन्वयविधिए तिलकचाहयेणं अलंकारणं अप्पाणं अलंकिऊणं अदार्य गहाय अप्पाणं देहमापीओ चिति, सोय
त्याश्चोदानियुक्ती वतो आगतो, ते दणं प्रामुरत्ता, तण एगा गहाय नाव पिट्टिता जाव पयति, ततो णं अमातो भवति-एवं अम्हए एक्केका
हरणं । ॥२०॥ एतेष हंतव्यत्ति, तम्हा एतं एत्थ चद अदागपुंज करेमो, नन्थ एगणेहिं पंचहि महिलासएहिं पंचएगणाई अदागसताई जमगसमग
मेव पक्खिचाई, तत्य मो अदागपुंजो कतो, पच्छा पुणो तानि पछतावो जासो, कागती अम्हं पतिमारियागं ?, लोए म उद्धंमणाओ
सहियब्बाओ. तह चेव ताहिं तं घरं अणकवाडणिरंतरणिच्छिद्राणि दाराणि काऊण आगी दिमो सवतो समंता, अन्ने भणति8 ओलंबिउं मयाओनि, तेण पञ्छाणुनावण माणुकोसयाए य ताए य अकामणिज्जराए मणुस्सेसु आउगं निबद्धं । सा सोऽवि कालगतो तिरिक्खमु उतपन्नो, तत्व जा सा पढमं मारिता साबि एग भवं तिरिएम, पच्छा एगमि मणघरे चेडो
| आयातो, सो य पंचत्ररिसो, सो य सुवनकारो तिरिक्खेमु उव्वहिऊणं तमि देव कुले दारिका जाया, सो चेडो सीसे बालग्गाहो, ४ सा य निश्चमेव स्यति, नेणोदग्पोप्पणं करतेणं कहवि सा जाणिद्वारे हत्थेण तालिया, तहेव सा ठिता, तेष णात लखो भए उवाहै जोति, एवं सो निश्चमेव तालेतो मातापिनाहि जावो, ताहे ईतूण विसज्जितो, मावि अपडपमा चेव विहाता, सोचेडो पलाय- ॥९ ॥
मानो चिरणगरविणहट्टमीलाचारचारित्तो जाओ, गतो एग चारपहिं जाप्य हामि पंच एगूणाई चौरसयाई परिवसति, साविक