________________
चूर्णी
उपोद्घात
श्री पइरिक हिडंती एग गार्म गता, सो गामो तेहिं पल्लितो, मा य हिं गहिना, सा तत्थ पंच चोरसएहिं परिभुना, तेसि चिंता परंपरकआवश्यक समुप्पना-अहो इमा बराकी एनियाणं सहति, जाद अण्णावि बितिजिया लभेज्जा तो मे विस्सामो मवेज्जा, एवं तेहिं
मायासासाअन्नया कयाति तीसे वित्तिज्जिया आणीना, जं चेव मा आणीया तदिवस आरद्धा सा तीसे आयं च उवायं च, केण उवाएण
सामृगाव|एतं मारेज्जा, तत्थ अन्नया कयानि च्छिन्नकडयं गिरिं गता, तत्थ ताए मनति-पेच्छ इमं महादुर्म इसुमितं, ताए दिलु, ताए
त्याशोदानियुक्ती 18णोल्लिया पडिता, ताहे पुच्रति, नाए भन्नति-अप्पणो माहिलं कीम ण सारवेही, तेहि णायं-जहा एताए मारिता, तत्थ तस्स बम
हरणं ॥११॥
णचेडस्स हियए ठितं, जहा एसा मा पावा, मुन्वनि य भगवं, नाहे सभोसरणे पुच्छति, ताहे सामी भणति-सच्चेव सा नव भगिणी, एत्य संवेगमावनो सो पत्र्यड़तो । एवं मोऊण सञ्चा मा परिमा पनणुरागमंजुत्ता जाता, तन्ध मा मिगावई देवी जेणेव ममणे भगवं महावीरे वंदिता नम गरि पज्जातं आपुच्छामि, अहामुखं, सा मिगावती देवी जेणेव पज्जोते राया तेणेव उवागच्छति, पज्जोतं करतलपरिग्गहिन एवं वइच्छामि ण देवाणंपिया! तुम्भेहिं अन्मणुष्णाया समणस्स भगवतो महावीरस्स०,तएणं से पज्जोने राया तीसे महती महालियाए मदेवमणुयामुगए परिमाए लज्जाए ण तरति जहा मा पन्चबाहित्ति एयमर्छ अणुजाणति । उदयणं च मे कुमारं निक्लेवयनिस्विनं करति एवं मंत्रदिहि, एवं पन्चइता मिगावती. पज्जोपस्स य अट्ठ अंगारवतिमिवप्पमुहाओ पनइयाओ देवीओ, ताणिवि पंचचोरमयाणि तेणाणितु मंबोहिताई पन्यताण । एतं पसंगण बाधितं । एन्थ इगपरंपरएण| अधिकागे । पम दव्यपरंपरी, एएणं भावपरंपरए माहिज्जति, जहा बद्धमाणमामिणा मुहम्मस्य जनामस्म जाब अम्ह वाय-का
४॥२१॥ णारिया, आणुपुत्रीय कमपग्विाटीय आगर्न मुनो अन्थओ, करणतो य । निज्जुनीए निरुर्त मन्त्रनि