________________
सामायिक
॥५९९॥
परिसाडणा तहेव समयो भवति, दोण्हवि अंतरे नत्यि, एतेसिं दोण्हवि अंगोवंगा जत्थि, अहवा तदंतर्गता एव तेजसकार्मका जीवप्पयोगकरणं, जतो जीत्रण पयोगमा आत्मसात् नीयने, आए वेइति । अहवा इमं जीवप्पयोगेणं निबत्तिय चउन्बिई करणं-12 निरूपण संघातणाकरणं परिसाडणाकरण संघातपरिसाडणाकरणं णेव संघातो व परिसाडो गोसंघातपरिसाडणाकरण, जया पडो संखो|४. सगडं घृणत्ति यथासंयं. पडो संघानितो, संखो परिसाडेत्तूण घट्टितो, सगडं संघातपरिसाडणेण निव्वतिय, घृणा उभयनिसेहेण उद्धीकता, एवं विनिरिच्छीकता , गवमादि विमासा । अजीवपयोगकरणं अजीवे पयोगेण किरति जथा वणकरणाति जं वर्ण कुसुभचित्तकारकादीण, एवं गंधरसफासाचि विभासितव्वा । एतं दव्यकरणं ।
खत्तकरणं मतं आगाम तम्स किर करणं गत्थि, तहवि वंजणपरियावण्णं, जम्हा ण विणा खत्तेण करणं कीरति, अहवा खेत्तस्सेव करणं खेत्तकरणं, वंजणपरियात्रा नाम जं सैनंति अमिलप्पति, तंजहा-उच्छुखेतकरणमादी य, सालिखेत्तकरण निलखेतकरणं एवमादि, अहवा जमिखन करणं करेति वंणिज्जति वा । कालकरणं कालोऽपि अकित्तिमो, तथावि तस्स बंजणपरिया|वष्णं जं जावतिएण कालेण कीरति जमि वा वणिज्जति एवं ओहेण, णामओ पुण इमे एकारस करणा, तत्थ य गाथाओ-कालो
जो जावतितो जे कीरति जमि जमि कामि । आहेण णामओ पुण इमे उ एकारसकरणा ॥१॥ पवं च बालवं चेव, कालवं थी-18 | विलोयणं गरादि वणियं चेव, विट्ठी हवति सत्तमा ॥२॥ सउणि चउप्पयनाग, किच्छुग्धं करणं तथा। चचारि धुवा एते, सेसा । 11५९९॥ | करणा चरा सत्त ॥२॥ किगहचउदसिरचि सउर्णि पडिवज्जती सया करणं । एतो आहकर्म खलु चउप्पयं नाग किञ्छुग्धं ॥३॥ सुचराष्टदिवकरपूर्णदिवा, कतरासदिवादरभूतदिवा । यदि चन्द्रगतिश्च तिथिव समा, इति विष्टिगुणं प्रवदन्ति बुधाः पापक्सविहओ
A