________________
सामायिक व्याख्यायां
1140011
दुगुणिया दुरूवरहिता य सुकपक्खमि । मनहिते देवमियं तं चिय रूवाहितं त्तिं ॥ ५ ॥ किन्हे दुरूवहीणा न कातव्वा, जे गता पश्चतियो वट्टमाणतिहिणा सह मन चलाण करणाण दत्तन्त्रता स समहि भागे हिते जं सेसं तं करणं, णो जं लं तं कालकरणं ।
1
भावकरणं दुविहं जीवभावकरणं च अजीवभावकरणं च अजीवभावकरणं वण्णादी णेतव्यं, जीवभावकरणं दुविहंसुतकरणं च नोसुतकरणे च सुनकर दुविहं-लोहये च लोउत्तरियं च एकेक्कं दुविद्धं अब च बद्धं णाम जत्थ सत्थेमु उवणिबंधो अन्थि । अबद्धं जं एयं नेत्र विपरीतांमेति, नत्थि उवणिबंधो। तत्थ वद्धसुतस्स करणं दुबिई- सद्दकरणं निसीह करर्ण च सद्दकरणं नाम जं मदेहिं पत्थं कीरति, न पुण गोवितं, संकेतितं, जधा उप्पाएति वा भूवेति वा विगतेति वा परिणतेति वा उदाता अनुदात्ताः प्लुताश्र, निमीह जं पच्छष्णं गोवितं संकेतितं तत्य सुत्ते अत्थे तदुभए य, जथा निमीहणामं असणं भवति, अवा जथा अग्गेणीते विरिते अन्थिणत्थिष्पवायपुब्बे य पाढेा जत्थ एगो दीवायणो सुजति तत्थ दीवायणसयं भुंजति जत्थ सर्य दीवायणा मुंजंति तत्थ एगो दीवायणो मुंजति, एवं हमइति जाव तत्थ एगो दीवायणो हम्मति । से बद्धकरणं, लोतियअचद्धकरणं बत्तीसं अङ्किताओ बत्तीस पचाइयाओ सोलस करणाणि, लोगप्पकाए वा एत्थ छट्टाणाणि, तंजहा-विसाई समपदं मंडलं आलीढं पच्चालीढं, दाहिणं पादं अग्गतोहुचं कातुं वामपादं पच्छओ हुत्ता ओसारेति, अंतरं दोण्हावे पादाणं पंच पदा एवं आलीढं, एतं चेत्र विपरीत पचालीढं, वहसाहं पण्डीओ अभिन्तराहुन्तीओ समसेडोओ करेति, अभिगमतला बाहिरहुचा, मंडल दोवि पादे दाहिणवामहुचे ओसारेचा ऊरुणावि आउष्टावेति जथा मंडलं भवति, अंतरं चत्तारि पादा, समपद दोषि पादे समं निरंतरं ठवेति एतामि पंच
करण
निरूपणं
||६००॥
|