________________
मनव
नियुक्ती
॥१६॥
ka
श्री जिनवयणमाविनमयी संमिनमोतो पुण में मंती बहसु कज्जेसु पडिपुच्छणिज्जो, समतिथिए काले बहुमि कदायगीयपाड- आवश्यक रचो गरमापाणिं पशिग पासापि, सद्धेण विनवियं-देव गीयं विलवितं बियाणउ पुरिसस्स गदै विडंबणा आमरणाणि मारो चूर्णौ ।
कामो दुहावहो, परलोगहिने चिनं निवेसियव्वं, अहितो विसयपडिबंघो असामते जीवितेत्ति, ततो मया रातिणा मणितो कह गीतं | उपोषाव
| सवणामतं विलायो ? कह वा णदृ णयणन्मुदयं विडंबणा? कई वा देहविभूसणाणि भूसणाणि मारं माससि लोगसारमूते य कामे रतिकरे दुक्खावहेत्ति १, नतो असंभंतण सयंबुद्रेण मणित- सुणह सामी ! पसचिचा जहा गीतं विलायो, जहा- काइ इत्थिया
पचसितपतिका पनिणो सुमग्माणी तम्स समागमकंखिता समतीय भत्तुणोऽतिगुणे विकापेमाणी य दोसु पच्चूसेमु दुहिता विलद्र वति, मिच्चो वा पभुस्स पगायणनिमित्तं जाणि वयणाणि भासिति पणतो दासभावे अप्पाणं ठवेऊण मो विलायो, तहेच इत्थी
पुरिसो वा अनोऽनसमागमाभिलामी कुवितपमायणणिमित्तं वा जाओ काई मणवाइयाओ किरियाओ पउँजति, तनो कुमलजण| चिंतिताओ विविहजोणिनिबद्धाओ गीति उच्नति, तं पुण चितेह सामी ! किं विलापक्खे वृद्धृतित्ति । इयाणिं गर्ल्ड सुणह जह विलंबणा, इत्थी पुरिमो वा जो जस्खाइट्ठो परवत्तच्चा मज्जापीतो वा जातो कायविक्खेवाईओ किरियावो दंमति, जाणि वा वयणाणि भासनि सा विलंबणा, जति एवं०, जोवि इत्थी पुरिसो वा पभुणो परितोमणिमित्तणितोयितो घणवइणो वा विउसजणणिवद्धविहिमणुसरंतो जे पाणिपादयरणयणाघरादी संचालेति सा विडंचणा । परमत्यओ आहरणाणिीव मारोक्ति गहेबम्बाणि, जो सामिणो णियोगेण मउहादीणि आभरणाणि पलगिताणि बहेज्ज सो अवस्स पोलिज्जति मारेण, जो पुष परविम्हणनिमित्त वाणि चेव जोग्गेमु मगरन्थाणेमु मनियेमिताण वहति मो रागेण ण गणेति भार, अत्थि पुण सो, जोजवे परितोसनिमित्तं
॥१६॥
*
क