________________
श्री
मम पितामा भिषणारियोकलयमाणिमिलानले गवणीनमरिसाफा, सती मी निष्णा
मिधुणइत्थिया भगवं तु पुण मम पितामहां मिथुगपुरिसो आमि, ततो वयं तमि देवलांगभूते दसचिहकप्पतरुप्पमबमोगे मगवन्आवश्यक
X. श्रेयांससमुदिवाई कदाति उत्तरकुमदहतीग्देमे अनागपादवच्छायाए वेरुलियमणिमिलासले पवणीतमरिसफासे मुनिसमाई अच्छामो, चूर्णी
मना: देवो य तमि हरे भन्जिङ उप्पनिनो गगषदेस, ततो नेण नियगप्पभावेण दमदिसाओ पभासिताओ, ततो मो मिणपुरिसो उपोद्घाता
तमुप्पिंजलकं पस्समाणो किंपि तेण चिनऊण मोहं उबगना, कहमबि लद्धसत्री भणति- हा सयंप्पमे! कत्यमि', देहि मे पडिबवणनियुक्ती
ति, तंच तम्म वयणं मोऊण इन्थियाधि कन्थ भने मया मर्यप्पभाभिहाणं अणुभूर पुनि चितमाणी य तहेब मोहमुबगता, पच्चा॥१६॥ गतसण्णा मणति-अज्जहं मयंप्पभा, जीसे में गहिन णामंति, ततो सो पुग्मिो परं तुहिमुन्वनो भणति-अज्जे ! कहहि मे कह
| तुर्म संयंप्पमा ?, ततो सा भणति-कहेह में जं मया मुयाणुभूत, अत्यि ईसाणो नाम कप्पा, तस्स मज्झदेसाओ उत्तरपुरन्थिम | दिसीमाए सिरिप्पभं णाम बिमाण, नन्थ य ललितंगयो पभू, तस्स सयंपमा अग्गमाहिसी, सा य बहुमया आसि, नस्स य देवस्स
तीए सह चेव दिवविसपमुहमागररतम्म वह कालो दिवमो इव मतो. कयाई च चिंतारी अप्यतेओ मल्लदामो अहोदिट्ठी जमाय| माणो विषवितो मया सपरिमाए- देव ! कीस चिमणा दीमह १. को मे मागसो संवादो, नतो भणति मया पुवमवे थोबो कतो | नवो, ततो मे तुमहिं विप्पजुज्जिहामिचि परो मंतावो, ततो अम्हेहिं पुणरवि पुच्छिओ- कहेह तुम्भेहिं कहं नवो कतो ? | | किह वा इमो देवभवो लोनि?, नतो मणइ-जंबुद्दीवगअवविदेहे गंधिलावतिविजए गंधमायणवस्तारगिरिवरासमा देयड्डपम्व
ते गंधारा णाम जणवतो, नन्ध समिद्धजणमेवितं गंघसमिदं जगरं, राया राजीववियुद्धणयणा जणवयहितो सतबलस्स रषो नत्तुनो | अतिपलसुतो महाबलो नाम, मो अहं पिनुपितामहपरंपरागय रज्जमिरिमणुमवामि, मम य चालसहा सत्तियकमागे सुर्ययुद्धो.
RSSCRECASSE%%