________________
मा श्रेयांस
रंगगतो नेवत्थितो मुमहतपि भर बहेज्ज, ण मे परिस्समानि भावमाणो कज्जगरुयभारे ण मणिज्ज वा मारं तस्सवि मारो। मगवन्आवश्यक परमस्थतो कामा दुविहा- महा रूबा य. तन्य सहमच्छितो मिगो सई सुहंति मन्नमाणो मृढताए अपरिगणितविणिवातो वहबंधचूर्णी मरणाणि य पावति, तहेव इन्थी पुरिमो वा सोइंदियवसगतो सहाणुवाती सद्दे साहारण ममत्तबुद्धी तस्स हेतुसारक्खणपरोहा
मवाः उपोद्घातपरोप्परस्स कलुमाहिययो पदुस्मति, तनो शगदोसपहपडितो ग्यमादियति, तंनिमित्तं च संसारे दुक्समायणं भवति। तहा रूवे| नियुक्ती रत्तो रूचे मुग्छितो साहारण विसए ममत्तबुद्धो रूबरक्षणपरो परस्स पहमति सकिलट्ठचिचो य पावं कम्म समन्जिपति, नप्पमवं ॥१६७॥
च संसरमाणो दुक्खभायणं मवनि, एवं मोगमुवि गंधरसेसु फामेसु य मज्जमाणो परंपि य पडसेंतो मूढताए कम्ममादीयति, ततो | जातिजरामरणबहुलं समारं परीति, नेण दुस्वावहा कामभोगा परिचितियव्वा मेयरियणा, एवं भणंतो सयंबुद्धो मया मणितो-मम हिते
बट्टमाणस्स अहितोऽसि दुछु य मति वहाँस जो में संसहयपदपरलोयसुहेण विलोभतो संपतसुहं निंदतो दुहे पाडेतुमिच्छसि, ततो में संभिमसोएण मणितो-मामी सपंयुद्धो अंक इव मच्छकखी ममपसिं विहाय जहा निरासो जातो वहा दिवसुई मदिद्धसुहामया परिकच्चयंतो सोतिहिति, संयंयुद्धण मणिनो-तुम जंतुच्छयसुहमोहितो मणसि को तं सचेयणो पमाणं करेज्जी,जो सलजणसंसितं रक्षं
मुहागयं कायमणीए रत्तो णेच्छति तं करिसं मनसि?, तं संमिन्नसोय! अणिञ्चतादि जागिऊण सरीरविमबादणं वीरा मोमे पजाहिर | सबसि संजमे व णेब्याणसुग्मुहसंपादए जति । संमिनसोनो भणति-सर्यबुद्धा सक्का मरण होहित्ति सुसाये थाइउँ?, जहा टिट्टिमी गगणपडणसंकिता घरेउकामा उद्धप्पाया सुपति तहा तुम मरणं किर होहिइति अतिपयत्तकारी संपदसुहपरिचायमकालि पसंससिः
॥१७॥ | पत्ते य मरणसमये पग्लोगहितमायरिम्साग, संयंबुद्धेण भणिय-मुद्धा जुज्झे संपलग्गे कुंजरतुरगदमणं कलसाइनक, पवा गगरे
EXESEKAX
XREA