________________
श्री आवश्यक
चूर्णां ज्ञानानि
॥ १४ ॥
बस्व सीसो आह-जति अटुं पास तो कई देवलोयं ण पासति है, आयरियो आह - विसर इंदियाणं जाणं दंसणं वा भवति । सीसो आह-मगर्व ! को पुणे एतेसिं विसउत्ति, आयरिओ आह-सोईदिवस्स जहोण अंगुलस्स असखेज्जतिभागो, उकोसेण वारस जोषणाई, चक्खिदिपस्स जहणणं अंगुलस्स संखेज्जनिभार्ग उकोसेणं जोयणसयसहस्से साइरेगे, गंधरसफासाणं जहयो जंगुलरस असंबेज्जतिभागो, उकोसेणं नव जोयणाईति । गंधरसफासिंदिया बद्धष्टुं वियाकरेज्जा, कहीं, वाहे पाणपोग्गला वाणिदिव गविष्ठा मर्वति वाहे पुट्ठा, जाहे पुण पाणिदिएण सह गार्ड संजुता भवंति नाहे श्रद्धा मध्यंति एवं पद्धं च गंधमज्यादति वा जिम्भिदिएवि मुखे जया पक्खितो आहारो भवति तदा पुढो, जया गलाए सद्धि एकीभूजो मषति जिम्मिदियचाए म परिणामिओ तदा नदो, एवं पृहुं न च एस आसादमतिति । जाहे फासयोग्मला ईसि फार्सिदिएण सह समागया भवंति खदा बुट्टा मवेति, जदा पुर्ण गाढं फालिदिएण सह परिणामिया भवति तदा बड़ा भन्णंति एवं पृहुं बद्धं च फारसं वेदेतित्ति ॥ ५ ॥ एत्थ सीसो आह-भगवं ! जे पुण निसिरिया मासापोम्गला ते कि ते वेब सुणेति उआहु अष्णेति, आयरिओ आहभासासमसेदीयं ||६|| जाओ एमाजो लोगागासपएसानं सेढीओ पाईणपरिणामताओं उत्तरदक्खिणउमघायताज ब शर्सि से जो सोइंदियस्म समसेडीए ठितो भासति ते पोग्गला अहिं सहयोग्गलपाओग्गेहिं सह मीसमा सुब्बा, जो पुन रिसेटी भासह ते पोग्गला णो सोईदिये पविसंति नियमा अच्छे सहपोग्गल पाउग्गपोग्ला तेहिं बोलेहिं परंपराधारण योजना २ सोइंदियं पविसंति, जे य ते पोग्गला सिड्डा मातेणे रोहितो बहुतरमा जे सोईदियं पनिसंति । आह-एकजमुनि से कह विसेठी सुणेति, उच्यते, ते पुण णियमा छद्दिसिं पविति ॥ ६ ॥ सीसो आइ-मगव मणितं तुम्मेहिं अहा 'जं स
भाषायाः समविषमश्रेणयः
॥ १४ ॥