________________
अंगपच्चंगाणि णिम्मबियाणि तदा विभासा, जदा दिद्विमादि मचं कर्य तदा वत्तियं । इयापि चिने-कुई पमाणागिती 131 माषाधिआवश्यक टिक्किता ताहे मामा, नाणि चेव अंगपच्नंगाणि निम्मवियाणि विमासा, जदा दिडिमाइ सव्वं कयं तदा वत्तियं । सिरिघरि-गगो भाषा
भाषाकार्तिजाणति, जहा एत्य ग्यणाणि मंति, एवं सुनइलो जाणनि जहा किर एल्थ महं अत्थो अन्थि, अनो सिरिघरिओ जाणति-असुगंग इमं ||
कम्वरूप पारयण, एवं चेव कोह सहनो जाणति जहा मुत्तस्स सामन्त्रेण इमो अन्थो, एवं मुनस्यवियाणगो भासगो, अन्नो नेमि अणुभाग नियुक्ती
& मोल्लं च जाणति, एम विमामो, अन्ना नेमि सव्वं जाणति जहिं जहिं जदा जदा विलएतब्वं णिगृहितवं न, एवमादी य ॥११६॥ 1 जाणति, एवं वत्तिओ जो जहिं अन्थो ससमए वा उस्सग्गेण वा अववाएण वा जस्थ जत्थ जदा जदा जहा जहा पउंजियच्चो
एवं मव्वं जाणइति । पोण्डं जाग्मिं एरिम सुत्तं, जदा ने चेव ईसि विगासनं भवति तदा मासओ, जदा ते चेव वियसियं पंकजं भवति तया विभामओ, उदा त चेव सव्वपज्जाएहिं विगसित भवति तदा वत्तियं, पोंडाने गतं । इयाणिं | देसिएत्ति, जहा कोनि पुग्मिा पाइलिपुत्तस्स पंथं जाणति, एवं सुत्तइत्तो जाणति जहा एत्य अत्थो, अनो जाणति
जहा ताप अभुग गई मम्मति अंतरे तं न याणइ, एवं चैव भासओ जाणइ जहा इमो अत्थो, जहा ततिओ पुरिसो | समुप्पचं नैपि पंधं जाणति उज्जुगंपि वपि परिमाणपि जाणति, जहा एत्तियाणि गाउयाणि चा, एवं चेव विभासओपि बहुतर
एहिं पज्जवेहिं जाणनि, जो चउन्धो मो एतं चैव सर्व जाणनि, तन्थ सावयमयं वा तेणमयं वा जहा उब्वत्तिउं जाणति, पुणोवि तं ११६|| & मग ओगाहति, एवं सो मवेहि पज्जरेहिं जाणति, एवं चत्र बनिआत्ति । 'पडिसहगस्स सरिसं जो अत्थं मामए तु मुत्तस्म। Pसय मो इग चालपटितसाधुजनीमादि मा मासा ॥ १॥ एवं गगतिविभागात्ति।