________________
भाव मंगलं
84 बाबा भावनंदी, सव्वं तं नोआगमतो भावमंगलंति ॥ एन्थ चोअओ चोअयइ, जहा-अहो मगवं ! तुम्मेहिं अविसुदं मासि-
सति कीनाम जो जस्स उबओगो सो सो चेव मविस्सह, णो य खलु अग्मिमि उवउत्तो देवदत्तो जग्गी चेव भवति, जाबघूर्गों
(रिजो भगति-अहो वच्छ ! तुम चेव अतिसुद्धाणि क्यणाणि उल्लावयसि, गणु णाणंति वा संवेदणंति वा अहिगमोत्ति वा वेयनिति पा मावोति वा एगट्ठा, जीवलक्षणं च गाणं, ण उणाणाओ वतिरित्तो आया, जदि य चेयणातो जीवो अण्णो मवेज्ज ततो जीवदव्यं जलस्खणं चेव भविज्ज, ण वा बंधो मोमलो वा अचेयणम्स जुत्तो, नेण जो सो जाता सो जंतं अग्गिस्स सामर्थ दहअपयणपगासणादि सं जाणति, नओ अग्गिणाणाओ सो गाना अवतिरित्तो, तेण सो अग्गिसामत्थजाणओ मावग्गी चेव लग्मति, जम्हा य उपयायहिनिमंगजुत्ता आता अओ जम्मि उवउकोको सो व गणआर-दष्वमावर्मगलाणं को पइविसेसो, मण्णा, दवर्मगलं अणेगतियं अणञ्चनियं च भवति, तत्थ अणेगतियं णाम जे किं ( केसि ) चि तारिस मगल भवति तं चेव अण्णेसि न
मवद अमंगले वा मवइ, अणच्चतियं णाम जे पडिहणिज्जति, भावमंगलं पुण एगतियं अच्चंतियं च भवति, इमं पुण सत्यजायं समावर्मगले समोयरइ-जओ मावणंदीए अंतग्गतं, कहं एवं', गंदी चतुविधा, तं०-णामनंदी ठवणानंदी दव्वनंदी मावनदी,
मामठवनाको परूवियचाओ, दवणंदी दुविहा सिविहा य, केवलं तव्यइरिता संखवारसंगाणि तूराणि, मावर्णदी दुखिहा-आगमओ। जाणए उपउत्ते, णोआगमको पुण पंचविघं जाण, तंजहा- नाभिणियोहियनाणं ॥१॥ एतं पंचविधमवि णाणं समासओ दुविहं-पच्चरखं व परोक्सच, पथ्यावं साप अच्छतु, परोक्वं पुण अप्पतरगतिकाऊण पुवं वणिज्नइ ।। आइ-क: अनयोर्विशेषः १, उच्यते, अक्खो-जीवो तस्स में