________________
श्री
आवश्यक
चूर्णी
॥ ५ ॥
लोति गार्म कीरह, अथवा अग्गिस्स मंगलांचि णामं केसुवि देसेसु भवति, अजीवस्स जहा वेणुपव्यमजास्त देसाविक्खाए, तदुभ यस्स जहा तस्सेव मणूसस्स मुंजेमीयदलमासाईयस्स अहवा तस्स अग्गिणो वेणुपव्नमज्जासहियस्स, एवं पुडुचेऽवि विमासा १ । इयाणि ठवणामंगलं, तं च दुविहं तं० सन्भावतो असम्भावतो य, तत्थ सन्भावज जथा चिचकम्मादिसु अरहंतसाधुगानमादियो ठाविता ते ठवणामंगलं भवंति असन्भावओ जथा अक्खमादि णिवेसिज्जति, इंदलठ्ठीवि इंदंमि णिवेसिज्जर, एवमादि । आइ- नामटवणार्ण को पड़विमेसो ?, उच्यते, णामं पायसो आवकथितं, ठवणा इसिरिया वा होज्जा आवकहिया वा, तत्य इतिरिया जमा अक्खो ईदो वा मरतकालभृसितो, एवमादि, आवकहिता जथा जे देवलोकादिसु षडसुत्वियादिणो चितकम्मलिहिना, अहवा इमो बिसेसो-जहा ठवणाईदो अणुम्गहत्थीहिं अभियुवति ण एवं गार्मिदोसि २ ।
दब्वमंगलं दुविहं-आगमतो णोआगमतो य, तत्थ आगमतो जाणए अणुवउत्ते, गोजागमतो पुन तिविहं, तंजा-जाणगसरीरदव्य मंगलं मविपसरीर तष्यतिरस, तस्थ जामगसरीरं जो जीवो मंगलपदस्थाधिकारजाणओ तस्स जं सरीरं ववगबजीवं, पुथ्वमाषपण्णवणं पडुच्च जहा-अयं वयमे आसी, अयं महुकुंभे भविस्सति, एवं मवियसरीरविभासा कायव्या, तब्बतिरिचं जहासोरियमसिरिवच्छादिणो अट्ठमंगलया सुषण्णदधिजक्खयमादणि य मानमंगलनिमिचाणिति दव्वमंगल ३ ।
भावमंगलंपि दुविहं, तं० आगमतो गोजागमतो य, तत्थ आगमतो जहा जाणए उवउसे, गोआगमतो पसत्यो आयपरिणामो जर जाणादि, अहवा 'वंदे उसमें अजित संभव' एवमादि जे याच मगवंते अहवा 'जगह जगजीवजोगी विमानओ' इत्यादि, अहवा 'सुधम्मं अग्गिवेसाणं' एवमादि जान अप्पणो आयरियति, अहवा पंचनमुकारो, अहवा जावतिया थया युतीतो
नामादिमंगलानि
।। ५ ।।