________________
आवश्यक
परतो तं परोक्स, ज णो विणा इंदिराहि जाणतित्ति वृत्तं भवति, जे सय व जीवो इदिएण विणा जाणति पयलं मगति,
लोहान पुण अक्खाणि इंदियाणे भण्णति, तेर्सि परतो परोक्स, जं पुण तेहिं उचलग्मति पच्चस्ख, ते च ग गुज्जते, अण पानासादियामि रूवाणं विसयाण अगाहगाणि, जीवो च्चेव चक्खुमादिरहिं रूबाईणं विसयसत्थार्ण गाहतो, कही, जम्हा जीवोवजोग-IG|
विरहियाणि ईदियाणि णो उवलमंति, अओ जे इंदिएहि उवलम्मति तं गाणं लिगित,लिंगियति वा चिंधणिफण्णति वा करणनि| फणति या परनिमित्तणिफणंति का एगई, एस विसेमा ।। । तं च परोक्खं दुविहं-ने-आभिणिचोहियणाणं सुयणाणं च, जत्य आमिणिचोहितं सत्य मुयणाणं, जत्थ सुतं तत्थ आभिाणि
बोहिय, कह।, जैमि चेव पुरिसे आमिणिबोहियं तमि चेव पुरिसे मुतमवि अस्थि, जीम सुतं तमि आभिगिनोहियतं अत्यि येव, |एवं एमाई दोऽवि अण्णमण्णमणुगयाई तहाऽवत्य आयरिया एतेण कारणेण तेसिं गाणत्तं पण्णवयंति, त०-अमिणिबुज्यनीति8 वामिणिमोहि, सुणतीति गुतं, अविसेसिया मती, विसमिया सम्मदिहिस्स मती आभिणियोहियणाणे, मिच्छदिविस्म मती मति-18 अण्णा, अक्सेिसितं सुतं, विससितं सम्मदिद्विस्स सुर्य सुत्तनाणं, मिच्छदिद्विस्स सुतं सुयअण्णाणं | एत्थ सीमो आह- भगवं! 151 किमणिर्स होति अभिणियुज्यतीति आभिणियोहियं सुणेतीति सुतं ।, आयरिओ आह-जमत्य उहिऊण को निदिसति तं आमिणि
मोहिवणाचं मण्णनि, एत्य निदरिमण, जहा- कस्सइ मंदपणासाए स्वणीए पुरिसप्पमाणमेस खाणु दम चिंता समुपज्जति- ॥ ७॥ कानुष एस पुरिसो मविज्ज उदा खाणुत्ति, ततो तं खानुं वल्लीविणद्धं दंण पक्सिं वा तर्हि णिली पासिऊनं आमिनिइबोधो भवति जहा एतं खाणुनि, तं च जइ अमिमुहमत्थं जाणति गो विवरीयं तो आमिनियोहिय मवति । अमिमुहम