________________
श्री आवश्यक
चूर्णां उपोद्घात
नियुक्तौ
॥४४८ ॥
उबट्टवेंति, सो न उडवेति, ताहे तस्य पुत्ता थेरे पउत्थे सव्वाणि विकिणति-पडागाओ काहामोति, ते य वाणियगा समंततो गता पारसदीवादीणि, सो य धेरो आगतो, सुतं जथा विक्कियाणि, ते अम्बाडेति-लहुं आणेह, ताहे ते सन्यतो हिंडितुमारद्धा, किं ते सव्वरतणाणि पिणेज्जा १, अनि य देवप्पभावेण चिमासा ।
सुविणएति, जथा दोणि कप्पडिया, एगेण कप्पडिएण सुविणए चंदो पीतो, तेण कप्पडियाणं कहितं, तेहिं मणितं चंदप्प माणं पूयलियं लभिहिमि, लदा य घरच्छायणियाए, अण्णेणवि दिट्ठो, सो व्हातो, ताहे फलं वा किंचि वा गहाय सुविणपाठकस्म कहेति, तेण भणितं राया भविम्मति इतो य सत्तमे दिवसे तन्थ राया अपुत्तो मतो, सो य निवष्णो अच्छति जाव आसो अहियासितो आगतो, तेण पड्डे चिलइओ, एवं सो य राया जातो, ताहे कप्पडिओ तं सुणेति, जहा तेणवि दिट्ठो एरिसओ सुचिणओ, सो आदेसफलेण फिर राया जातो, सो चितेति वच्चामि जत्थ गोरसो, तं जेमेत्ता सुगामि, अत्थि पुण सो पेच्छेज्जा ?, अविय मो०, न य माणुसातो ।
मनुष्य दुर्लभता
दृष्टान्ताः
चत्ति दारं- इंदपुरं नयर, इंदतो राया, तस्स इड्डाण वराण देवीणं बावीस पुसा, अण्णे मणंति - एकाए देवीए ते सब्बे रज्जेसु रण्णो पाणसमा, अण्णा एगा अमन्चस्स धूता सा जे परं परिणेतेण दिद्वेल्लिया, सा अण्णदा व्हावा समाणी अच्छति, ताहे सा रण्णा दिट्ठा, का एमत्ति ?, तर्हि मणितो तुम देवी, ताहे सो ताए समं एवं रचि वुत्यो, साय रितुण्डाया, तीसे गन्भो लग्गो, है ॥४४८ ॥ साय अमच्चेण मणितेलिया जया तुम गन्मो लग्मति तदा ममं साहेज्जा, ताहे मो ताए सो
दिवसो सिडो वेला मुहुत्तोय,
446
1