________________
EX
मनुष्य दुलेमता दृष्टान्ताः
चूणौ
लदिण्णो, एवं सो परिवाडीए मध्येसु राउलेग पत्तीसाप रायवरमहम्सेसु नेसिपि जे मोइया तन्थ नगरे अणेगाओ कुलकोडीओ, सो आवश्यक
नगरस्स चेव कया अंतं काहिति, ताहे पुणो गामे, नाहे पुणो भरहस्स, अवि सो बच्चज्जा ण य माणुसत्तणाओ भट्ठो। उपोद्घात
। पासयत्ति, चाणकस्स मुवण्णं नन्धि, नाहे केण उवादेण विढबेज्ज सुवणं, ताहे तपासमा कता, केई मणंति-वरदिग्णमा, नियुक्ती
& एगो दक्खो पुरिमो सिक्सावित्री. दीणाग़णं थालं भरियं, मो भणति-जइ ममं कोइ जिणति तो थालं गेहतु. अहं जति जिणामि
तो एग दाणारं जिणामि, तस्थ इच्छाए जंत पाडति, एवं न तीरति जेतुं, जहा सो जिप्पति एवं माणुसलंभो अवि णाम त्रिमामा । ॥४४७||
1 घण्णेत्ति जेत्तियाणि भरहे धण्णाणि ताणि सव्वाणि पिंडियाणि, तत्थ पत्थो सरिसबाण छुढो, ताणि सब्वाणि अद्यालियाण, तत्थ एगा जुण्णधेरी मुप्पं गहाय ते वियणेज्जा, पुणोवि पन्थं पूरेज्जा, अवि मा देवप्पभावेण पूरेज्जा न य माणुसाओ । अहवा
मणिता सन्चधण्णाणि विभनाणि करहि । 3 जए, जथा-एगोराया तम्म ण्णो सभा समसतमंनिविठ्ठा जत्थ अत्याणियं देति, एकको य खमो अनुसतं २ अंसियाणं, तस्स द्रय पुत्तो रज्जकंखी, सो य राया थेरो, ताहे चिंतति कुमारी-अहं एतं मारेतुं रज्जं गेहामि, तं च अमच्चेण नातं, ताहे सो राया |
विदितत्यो तं पुतं मणति-अम्हं जो कम न महति सो जूतं खेल्लति, जदि जिणति रज्जं से दिजति, किह पुण जिणियच्वं?, तुझं | एगो आयो अक्मेसा अम्, जदि तुम एतं एकिक्क अंसिन अट्ठमतं बाग जिणास तो तुम्म रज्ज, अवि सो देवतप्पभावा विभासा ।।
रपणे । जथा एगो वाणियओ, तस्स पुत्ता, सोय महल्ला, रतणाणि से अस्थि, तत्य महे अण्णे वाणियगा कोडिपडागाओ
॥४४७||
KARI