SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चूर्णी निर्युक्ती ॥ ३६८ ॥ रातीए वा पोरुमी भवति, जदा णं भंते! उक्कोमिया अपंचममुहुत्ता दिवसस्य वा रातीए वा पोरुमी मवति तदा णं कतिभागहुत्तभागेणं परिहायमाणी य २ जनिता तिनुहुना दिवसस्स वा रातीए वा पोरुमी भवतिः, जया वा जहजिया तिसुता दिवसस्स वा रातीए वा पोरुसी हवति तदा णं कतिभाममुडुतजोगणं परिवद्धमाणी य २ उक्कोसिया अपंचममुडुत्ता दिवसस वा रातीए वा पोरुसी भवति ?, सुदंसणा ! जदा णं उक्कोमिया अपंचममुडुता दिवसस्य वा रातीए वा पोरुसी भवति तदा णं बावीससय मागमुत्तमागेणं परिहायमाणी २ जहनिया निमृहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति, जया वा जहलिया तिमुहुत्ता दिवसम्स वा रातीए वा षोकसी भवति तथा णं बावीससतमागमुडुतमागेणं परिवनुमाणी २ उकोसिया अद्धपंचममुत्ता दिवसस्स राईए वा पोरुसी भव । कया णं मेते ! उकोसिया अद्धपंचममुत्ता दिवसस्य वा रातीए वा पोरुसी मवति ?, कया| वा जहण्णा तिमुडुत्ता दिवसस्य वा राती वा पोरुमी भवति १, सुदंसणा ! जया णं उकोसए अट्ठारसमुहने दिवसे हवड़ जहमिया दुवालसमुहमा राती हव तदा कोसिया पंचमहला दिवसस्य [ वा रातीए त्रा ] पोरुसी मवति, जहनिया निमत्ता रातीए पोरुसी भवनि, जदा वा उक्कोमिया अड्डारममुत्ता राती भवति जइष्णे दुशलसमुहुते दिवसे मवति तदा णं उक्रोमिता | अपंचममुत्ता रातीए पोरुमी भवति, जहनिया तिमुहूना दिवसस्स पोरुमी मवति । कया में मंते ! उकोस अड्डाग्ममुने दिवसे भवति ? जसिया दुवालला गती मनाते ?, कदा वा उक्कोसिया अङ्कारसमुचा राती भवति ? जहनए दुबालसमुदुने दिवसे मवति, सुदंसणा 1 आमाढपुनिपाए उक्कोसए अहारसमुहसे दिवसे भवति, जहलिया दुवालसमुडुत्ता रादी भवति. पोसनिभाए णं उकोसिया अट्ठारममुहुत्ता राती मरति, जहाए दुवालसमुहसे दिवसे भवति । अस्थि णं मंते । दिवसा म रातीतो य कालद्वार ॥ ३६८ ॥
SR No.090462
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 01
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1985
Total Pages617
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy