________________
१
आवश्यक
RECRUPES
उपोद्घात नियुक्ती
USTAKA
॥२८॥
| तत्व सामी गंदस्स पाउस पविट्ठो गंदघरं न, तत्थ दवि दौसीणेण य पडिलाभितो गंदेण, गोसालो उवणंदस्स, तेम उवर्णदण संदिई । देह मिक्खचि, तन्य अदेसकाले मीनको णिणितो, सो त ण इच्छति, पच्छा सा दासी उवणंदेण मणिता, जहा-एयस्स पेव उवार छुमह, छुढो, सो अप्पत्तिएण भणनि-जदि मम धम्मायरियम्स अस्थि तो वा तेओ वा तो एयस्स पर रजतु, तत्थ अहासंनिहि
मलबधः | एहिं वाणमंतरेहिं मा भगवतो अलियं भवतुति तं घरं दडु, तनो सामी णिम्गनो चंपं गतो, तत्थ पासापासं ठाति । तत्य | दुमासक्खमणेण ठाति, वनारियि मामे विचिन तबोकम्म ठाणादिए पडिम ठाइ, ठाणुहुए एवमादीणि करेति । तस्य चत्तारि मासे वसिचा जं चरिमं दोमामियापारणयं तं चाहि पागेत, एत्थ
भण गामे आंदोवणंद तेण उवणंद य पविटे। चंपा दुमासम्बमणे पासापासं मुणी खमति॥४-१८४७५।। ___ ताहे कालाय णाम मनिवसं नम बच्चनि, सोमालेमा पा भगवं सुधरे पडिमं ठितो, गोसालो तितस्स दारपहे ठितो, नत्थ है। | सीहो णाम गामउडपुत्तो चिन्जुमतियाए गोष्टिवासियाए समं तं चैव सुत्रधरं पविट्ठो, तस्य तेण भन्ननि-जह एत्य कोति समणो वा |बैमणो वा पहितो वा सो साहतु जा असत्य वच्चमी, सामी तुहिको अच्छति, इतरोऽवि तुशिको, साहे ताणि तस्थ अच्छित्ता निग्यतागि, णिताण गोमालेण सा महिला हिसका सा मणति-एत्य एस कोति, तेण अतिगतूग पिहितो, एस धो-अहो अमे
॥२८४॥ बायारं करेंताणि दिवाणि, साहे मामि भणति-बई एक्ल्लो पिडिज्जामि, तुम्बन गरे, सिहयो भनति कीस सीरीज रक्तसि, जिपि पिडियामो,कीस पाजतोण अच्छसि,दो दारे ठिपको वास्तो निमोसमी पनकास
EXS
AE%