________________
आवश्यक
चून उपोष
निर्युकौ
॥१८५॥
नाम ग्रामो तत्थ मतो, नत्थवि तदेव सुनघरे ठितो, गोसालो तेण भएन तदिवस कोणे ठितो, तत्व दो नाम गाम अप्पणिज्जियाए दासए दंनिष्टियाए समं महिलाए लज्जतो समेव सुमधरं गतो, तेहिनि तहेव पुच्छियं, तब तुहिफा अच्छे जाहे आणि णिग्गच्छेति ताहे गोसाले इसिनं, ताहे सो पुणेोऽवि पिट्टितो, ताहे सो सामि खिंसति - अन्हे हम्माम तुम् ग. बारेड, किं अम्हे तुम्भे ओलग्गामो १, दाहे सिद्धत्यो भगति-तुम अप्पदोसेण इंमसि, फीस पुण एंड न रक्खसि ।। एस्व
कालाते सुनगारे सीहो विज्जुमती गोहिवासी य। दो दित्तिलियाए पत्तालयसुन्नगारंमि ॥ ४ ॥ १९१४४६ ॥ ततो कुमारावं संनिवेमं गता, तस्म बहिया संपरमणिज्जं नाम उज्जाणं, तत्थ मगवं पडिमं ठिठो, सत्य कुमाराय संनिवेसे वयो नाम कुंमकारो, तम्म कुंभारावणे पासावच्चिज्जा मुणिचंदा णाम मेरा बहुसुता बहुपरिवारा, ते तत्थ परिवर्ततिं, ते य विकम्पपरिकम्मं करेंति सीमं गच्छे ठवेशा, ते सतभावणाए अप्पाणं भावेति 'तवेण सर्वेण सुरोग, एक्तेन बलेण य । तुलणा पंचहा वृत्ता, जिनकप्पं पडिवज्जनां ॥ १ ॥ एताओ भावणाओ, ते पुण सत्तभावनाए भावेति, 'षडमा उपसमि वितिया पाहि ततिया चतुकम्मी । सुनघरंमि चउत्थी तह पंचमिया मसाणंमिं ॥ १ ॥ सो य बितिबाए भाषेति । गोसालो य ममवं मगतिएह देसकालो हिँडामी' मिल्यो मणति अज्ज अम्हे अंतरं, सो हिंडतो ते पम्वावचिन्जे येरे पेच्छति, भगति --के तुम्मे, से मर्णवि- समना जिग्गंथा, सो मणति अहो निम्मंत्रा, इमो मे एनिओ गंथो, कहिं तुम्भे निग्गंथा है, सो अपणो आयरियं यमेति, एरिसो महप्पा तुम्मेत्थ के ?, ताहे तेहिं ममनि-जारिओ तुम तारिसओ धम्माषरिजोऽवि सर्वमिहीलियो, ताहे मो रुट्ठो, मम
निचन्द्र केवलं
॥२८५॥
283