________________
F
सूर्णी
नियुकौर देसमागे ततो चार
| यातो सतेहिं मनेहि बिहेब जार विनि. नया नया सांगा गुरुया रुयगावती ।। तहब जाव तं तुम्भेहि ण भाइयचंतिकटु आवश्यक भगवतो तित्थगरम्म चउग्गुलवज नाभि कप्पेनि कप्पेत्ता वियरगं वणनि मणेत्ता वियरगे णाभि निहणंति निहाणित्ता स्यणाण य
ऋषमस्य षड्गुण य पूर्गेति, पूरत्ता हरियालियापदं घंति. चंधिना निदिमि तो कयलीहरगे विउव्वति, ततेणं तेमि कयलीहरगाणं बहुमझे
जन्ममहः उपोधात ।
| देसमागे ततो चाउम्सालए विउम्विनि, नए ण तर्मि चाउम्मालगाणं बहुमजसदेमभागे ततो सीहासणे विउचंति, तेसिं
हामणाणं अयमेनाम्चे बनावामे पश्नने, मञ्चो बनगो भाणियब्बी, नएणं रुयगमज्झवत्थवाओ चनारि दिसाकुमारीओ ॥१३९॥ | मग तित्थगर करनलपुडेणं निन्थगरमातं च बाहाहिं गिण्हनि, जणेव दाहिणिल्ले कयलीहरगे जेणेव चाउस्सालगे
जेणेव सीहासण नेणेब उवागच्छनि, उवागच्छित्ता निन्धगरं तिन्यगरमातरं च सीहासणे निमीयाति, सयपागसहस्सपाहिं | नेल्लेहिं अन्मंगिति, अम्मंगित्ता मुभिणा गंघट्टएण उव्वदृति, उबदृत्ता भगवं तिन्थगरं करयलपुडेहि सित्थगरमायरं च बाहासु गिण्डंति, गिहिना जेणेच पुरथिमिल्ले कयलीघरए जेणामेव चाउस्माले मीहासणे तेणेव उवागच्छंति उचागच्छिता भगवं ममा| यरं सीहासणे णिमीयानि, णिमीयात्रेला तिहि उदगेहि मज्जाति, तंजहा-गंधोदतेण पुष्फोदएणं सुद्धोदगेणं, २ जाव सच्चालंकारविभूमिते करेंनि, कोना भगर्व करतलपुडेहि मातुं च बाहाहि गेण्हनि, गेहेना जेणव उनरिल्ले कदलीघरके जाव माहामणे निसीयायेत्ता आभिनाग देव महाति, सहावेत्ता एवं वयासी-खिप्पामेव मो चुल्लहिमवंताओ गोसीसचंदणकट्ठे साहरह, तेऽवि |तहेब जाव साहरंति, तरण ताओ सरगं करेंति, करेत्ता अराणिं घडेति धडेता सरएणं अरणिं महेंनि, महेता अग्गिं पाडेति पाडेता कार२१॥ | अग्गि मधुकेंनि मधुकेना गोमीमचंदणकट्ठ पक्खिवंति पक्विवेत्ता अग्गि उज्जालिंति उज्जालेना अग्गिहोमं करेंति करेचा भूति