________________
श्री
आवश्यक
उपोद्घात निर्युक्तौ
॥१४०॥
66
कम्मकरेति २ खापोइलिये वैधनि बांधता गाणामणिरमणमत्तिचिने दुवे पहाणवट्टगे गहाय भगवतो सामिस्म कन्नमूलसि टिट्टियावेति भवतु भगवं पब्वयाउगे भवतु भगवं पव्वतायुगे, तरणं भगवंत करतलपुडेहिं जाब मातारं बाहाहि गण्हेत्ता जेणेव मगवतो जम्मणाणे तेणेव उवागच्छति उवगच्छित्ता मातरं सर्याणिज्जांसि णिमीतावैति २ भगवंतं मातूए पासे ठवेंति, ठवेता जाय आगायमाणीओ परिगायमाणीओ चिति ॥
वेणं काले तणं समपूर्ण सके देविंदे देवरायां मघत्रं पागसासणे जाव अनुङ्काहिं अच्छराकोडीहिं सद्धिं जाव विहरति, तए जं तस्स सकस्स आमणे चलति मे नं पामेचा ओहि पउंजति, परंजिता भगवंतं ओहिणा आमोएति, आभोएत्ता हवुड एवं जहा वद्धमाणसामिम्म अवहारहारे जाब सन्निमन्ने जीवकप्पं सरति, सरिता तं गच्छामि णं अपि भगवतो तित्थगरस्स जम्मणमहिमं कोमिनिक एवं महेति, संपेहेता हरिणेगमेसिं पादत्ताणीयाधिवतिं देवं सहावेति, सहावेत्ता एवं क्यासी- सिप्पामेव भो ! समाए मुहम्माए मेघोघरमितं गमीरतरमधुरसह जोयणपरिमंडल सुषोमं सुसरघंट तिक्खुतो उल्लालेमाणे २ महता महता सहेणं उग्घोमेमाणे २ एवं व्याहि आणवेति णं मो ! सके देविंदे देवराया, गच्छेति णं भो सके जावराया अंबुद्दीत्रं दीवं भारहं वासं भगवतो तिन्थगरस्य जम्मणमहिसं करत्तए, तं तु भेवियण देवाणुपिया सव्धिङ्काए सव्चवलेणं सव्वसमुदयणं सव्वादरेण सब्दविभूतीए सव्वविभ्रमाए मध्यमणं सन्बनाडएहि सव्वोवराहेहिं सव्वपुप्फगंधमलालंकारविभूसाए सव्यदिव्वतुडितसहसन्नि | णरदेणं महता इड्डीए जाय वेणं णियगपरियालसंपरिवुडा सताई जाणवाहणविमाणाई रूढा समाणा अकालपरिहीणं चैव सकस्स | जाव अंतियं पाउचमचह । तए णं मे पादत्ताणीयाहिवती देवे तं विणणं पडिमुणेता जेणेत्र सभाए सुहम्माए सा घंटा तेथेच
श्री ऋषमस्य जन्ममहः
||१४|