________________
१४॥
है उबागल्छति उवागठित्ता जाच तिक्युना उल्लालेति, नए ण नीए उल्लालिताए समाणीए सोहम्मे कप्पे अनहिं एगणेहिं यत्तीसाए श्री श्री विमाणवाससयमहम्मेह अबाई एगणाई बनीस घटामयमहम्माई जमगममर्ग कणकण काउं पयत्ताइपि होत्था । तए णं सोहम्मे कामस्य आवश्यका कप्पे पासादविमाणनिम्युडाबडितमघंटापडेमुकामयमहम्ममंकुले जाने यात्रि होत्था, तते गं तेसि सोहम्मकप्पवामीण बहणं जन्ममहः उपोद्घात वेमाणियाणं देवाण य देवीण य गगनरनिपमननिच्चपमत्तविसयसुहमुच्छिताणं सुमरघंटारसितविपुलबोलतुरितचवलपडिकोहगे नियुक्ती
कए समाणे पोमणकोऊहलदिनक्रमणगग्गचित्तउवउनमाणमाण स पादचाणीयाहिवती देवे तसि घंटारवास णिसनसपडिसंतसि | समाणसि तत्थ नन्ध नहिं नहिं दमे देने महता मरना महणं उग्धोममाणो उग्धाममाणे एवं वयासी-हंदि सुणतु मवंतो ! बहवे सोहम्मकप्पवामी वेमाणिया दवा य देवीओ य मोहम्मकापवहणो इणमो वयणं हिनमुहत्थं, आणवेति पं भो! सके तं चव जाव |
अंतिय पाउन्भवह्न । तए णं ने देवा य देवीओ य एयमट्ठ मोच्चा हट्ठजाव दिया अप्पेगतिया बंदणवत्तियं एवं पूयणवत्तियं मक्कार | सम्माण सण काउहल्ल अप्पे मकवयणमणुवसमाणा अपे अधमत्रमणुयत्तमाणा अप्पे जीतमतं एवमादितिकटु जाव पाउन्मवंतिक | तए णं से सके पालयं णामं अभितोगिन देवं आणवति-खिप्पामब भो ! देवा. अणगखमसयमंनिविट्टुं लीलट्ठियसालिमंजिया-1 | कलियं ईहाभियउमभतुग्गणरमगगविहगयालगकिचरुरुसरभचमरकुंजरवणलतपउमलयमत्तिचित्तं खभुगतवरचेइतापरिगताभिरामं विज्जाहरजमलजुगलजनजुनं पित्र अरिचमहस्समालिणीय स्यगमहस्सकलितं भिसमर्ण मिम्मिसमाण चक्म्बुल्लोयणल्लम मुहफार्म :
सस्सिरीवरूवं घंटावलिचलितमधुरमणहरसरमुरभिमुमकंतदग्मिणिज्ज णिउणोवितं मिसिमिमतमणिग्यणघटियाजापरिस्विस जो-11" द्रायणमयसास्सविच्छिचं पंचजोगणमयमुग्विद्ध सिग्धतुरियजहणणेब्वाहि दिवं जाणविमाणं विउष्याहि २ जाच पञ्चप्पिणाहि, मेऽवि
+CC