________________
श्री
वहेव करेति, तस्सणं दिव्वस्म जाणविमाणस्म तिदिसि तो तिसोमाणपडिस्वगा वन्नो, नसि पडिरूवगाणं पुरतो पत्तेयं आवश्यक तोरणे वबओ, जाव पडिरूवा, नम्म जाणविमाणम्स अंतो बहसमग्माणिज्जे भूमिमागे से जहा णामए आलिंगपुकवरइ वा समस्य जाव दीवियचम्मेति वा अणेगमकुकीलगसहस्सवितत जावट्टपच्चाबट्टसेहीपडिसेढासोत्थियसोपत्थियवद्धमाणपूममाणमच्छगसुसु
लाजन्ममहः उपान्धात मारअंडमजरामंडाफुल्लावलिपउमपत्नमागरतरंगषसतलतपउमलयमत्तिचिसहि सन्छाएहिं सप्पमेहि समीरिएहिं सउज्जोएहिं
गाणाविहपंचवअहि माहिं उबमोमिन, तेमि मणीण वण्णे गंध फासे व माणियचे, जहा रायप्पसेणइज्जे, तस्मणं भूमिमागस्स ॥१४॥मझदेसमाए पेच्छाघरमंडवे अणगर्मभसयसनिविटे वाओ जाव पडिरूवे, तस्म उल्लोये एउमलतामनिचित्ते जाब मचतवाणेजिमए जाव पहिरवे, नम्म ण मंडवम्म समरमणिज्जस्स भूमिभागम्म बहुमज्झदेसमार्गमि महेगा मणिपढिता अदु जायणाई
आयामविखंमेणं चत्तारि जोयणाई बाहलणं सब्वमणिमती वमओ, तोए उरि महेंगे सिंहासणे वना, तम्सुवरि महंगे विजयदुसे सन्चरयतामए वनओ, तम्स मममागे एगे बहरामए अंकुम, एथ महेमे कुमिगे मुनादामे से णं अहिं तदभुल्चत्तप्प
माणमेत्तेहिं चउहि अद्ध कुंभिकहिं मुनादामेहि मवतो संपरिक्खिते, ते णं दामा तवणिज्जलसगा सुवनपतरगर्मडिता गाणामणिरियणदिविहारहारउवसोभितममुदया ईसि अन्नमनिममपसा पुध्वादीएहि बातेहिं मैदं मंदं एज्जमाणा जाब निन्चुइकरणं सहेणं
ते पएसे आपूरमाणा जाव अनीव उवमोभेमाणा चिट्ठति, तम्स णं सीहासणस्म अवरुत्तरेण उत्तरेणं उत्तरपुरथिमण एत्य में सक्कस्स चउरामीए सामाणियमाहमीणं चउरासीई भद्दामणमाइस्सीओ, पुरथिमेणं अट्ठण्डं अग्गमहिसीणं, एवं दाहिषपुरस्थिमेणं ॥१४२॥ | अम्भिनरपरिसाए दुवालमण्हं देवमाहाण, दााहणेणं मझिमाए चोदमण्डं देवसाइणिं, दाहिणपन्चन्थिमेणं बाहिरपरिमाए