________________
श्री
आवश्यक
चूर्णी उपोद्घात
नियुक्तौ
॥ १४३ ॥
सोलसन्हं देवग्राहस्मीर्ण, पच्चन्थिमेणं सत्तण्ड अणिया धावतोर्ण तरणं तम्म सीहासणस्स चउद्दिमिं चउण्डं चउरासीणं आवरक्खदेवसाहस्पणिं, एवमादि विभासियन्वं सरियाभगमेणं जाव पच्चप्पिइ ।
तठे णं से सबके जाव हडदेह दिवं जिंगिदाभिगमणजोगं मल्वालंकारविभूमितं उत्तरविउन्त्रितं रूयं विव्वति चित्ता अहिं अग्गमहिसीहि सपरिवाराहिं नट्टाणीएणं गंधवाणीएणय सार्द्धं तं विमाणं अणुपयाहिणीकरेमाणे पुविलेणं तिम्रोत्राणेणं दुरुहति, दुरुहित्ता जाव मीहामणंसि पुरन्धाभिमुहे निसने तए णं एवं चेत्र सामाणियात्रि उत्सरेण निमोमाणेणं दुरुहिता पतेयं । पत्तेयं पुष्मत्थे महासणेस णिमीदंति, अवसेमा य देवाय देवीओ य दाहिणिले दुरुहिता तहेब निसीदति । तएणं मम्म तंसि दुरुस्स हमे अमंगला गुग्तो ब्रहाणु, तदणंतरं पुत्रकलसभिंगारं जाव गगणतलमणुलितं पुरतो अहाणु ०. तदनं छतभियारं, तदणं० मर्हिदज्झए, नदणं० मवणे वन्यहन्यपरियन्थितप्पत्रेमा मष्वालंकारविभूमता पंच अणिया पंच अणियाधिवतिणो, तदणं० बहवे आभिओगिया देवा व देवीओ य एहिं मएहिं स्वेहिं जाव निओगेहिं सक्कं देविंदं पुरतो य मग्गतो य पासतों य अहा०, नद० बह मोहम्मवासी देवा य देवीओ य सब्बिडीए जाब दूरुढा समाणा मग्गतो य जाव संपद्विता ॥
तर से मक्के ते पंचाणीयपरिक्विनेणं जाव महिंदज्झणं पुरतो पकडिज्जमाणेणं २ चउरामीतीए सामाणिय जात्र परिबुडे सम्बिङ्गीए जाब ग्वेर्ण मोहम्मम्म कप्पस मज्झमाणं तं दिव्वं देविडि जाव उवदंसेमाणे उवसेमाणे जेणेव मोहम्मस्स उत्तरिले णिज्जानमग्गे तेणेव उपागच्छनि उनागच्छिता जोवणसयसाहस्सिएहि विग्गहेहिं ओवयमाणे व बीतीवयमाणे य नाए उकिट्ठाए जाव देवगतीए वीतीयमाणे २ तिरियमसंखेज्जाणं दीवसमुदाणं मज्झमज्झेणं जेणेव णंदीसरे दीवे जेणेव दाहिणपुरन्धि
श्री ऋषमस्य जन्ममहः
॥१४३॥