________________
आवश्यक
उपोद्घात निर्युक्तौ
।।३९५।।
पश्यणउवम्गहनिमित्तं धारेमि, एवं चिरंतो भगवं भवियजणविबोहणं करेति । तेणं कालेणं तेणं समएणं पाडलिपुते नगरे क्षणो सेड्डी, वस्स धूता अतीव दरिसणिज्जा, नम्म य सालासु साहूणीओ ठियाओ, समावेण य एस लोगो कामितकामओ, ताओ य संजतीओ आराहाइओ बहरसामिस्स गुण कित्तणं करेंति, सेडियता चितेति-जदि सो मम पती तो नबरि मोमा, इहरहा अलाह, बरगा ऐति, पडिमेहिज्जंति, ताहे साहति, जहा सो पञ्चडओ महात्मा नेच्छति सा मणति-जदि च्छति तो पव्वहस्सामि । इतो मग पाडलिपुत्ते आगतो, तन्ध राया सपुरजणजाणवतो विग्गतो अम्भोगतियाए, ते य पव्वतिया फडफडएहि एन्ति, तत्व अस्थि बहवे ओरालसरीरा, गया पुच्छति इमो भगवं १, ताहे सीसति जहा ण मवति, जन्थ अपच्छिम बंदं तत्थ पविरलपव्वय सद्धि संपरिवृडो, एम आयरिओ, आयरिया ण तथा पडिरुवा, तत्थ पडिओ पादेसु, ताहे उज्जाणे ठिता, धम्मो कहितो, खीरासवलद्वी भगवं गया हतहिदओ कतो, अंतउरे साहति गंतु, ताओ भणति अम्हेऽवि बच्चामो, सव्वं अंतेपुरं निग्गनं, भाव सेट्ठिता लोगस्स सुणेना किह पेलेज्जामिन अच्छति, चितियदिवसे ताए पिता विष्णवितो - तस्स मे देहि, ताहे सव्वालंकारविभूसिदा अगाहिं धणकोडीहिं नीता, धम्मो कहितों, भगवं च खीरासबलद्धीओ, लोगो मणति अहो सुस्मरो भगवं, सव्वगुणसंपण्णो, णवरि रूवविहणो, जदि मे रूवं होतं तो सव्यगुणसंपदा होती, मगवं तेसि मणोगतं णाऊणं तत्थ परमं विउष्वति, तस्स उवरि निविडो रूपं विउच्यति अनीवसोम्भं जारिमं परं देवाणं, लोगो आउट्टो भणति एवं एतस्स साभावितं रूवं, मा पत्थगिज्जो होहामित्ति तो विरुवेण अच्छति, सातिसउत्ति गया मगति - अहो भगवओ एतमवि अथि, ताहे अणगारगुणे वण्णेति, पहु असंखज्जे दीवसमुद्दे उच्चता आणवपणे करेनएचि, नाहे तेण रूपेणं धम्मं कहेति, ताहे सेट्टिना णिमंतित्रो भगवं
अपृयत्वा
नुयोगे
वज्रस्वाम्युदाहरणं
||३९५||
!