________________
चूर्णी
नियुक्ती
श्रीपवयणउवग्गहनिमित्तं धारेमि, एवं विहरतो भगवं भक्यिजणविवोहणं करोति । तेणं कालेणं तेणं समएर्ण पाइलिपुते नगरे क्षणोमवावाआवश्यक)का सेट्टी, तस्स धूता अतीव दरिमणिज्जा, तम्स य सालासु माहीओ ठियाओ, समारेण य एस लोगो कामितकामओ, ताजो 21 नुयोगे
संजतीओ आराहाइओ बहरसामिस्स गुणकित्तर्ण करेंति, सेद्विधता चिंतेति-जदि सो मम पती तो णबरि मोमा, इहरहा अलाहिजसाम्युउपोत्पावावरगा ऐति, पडिमेहिज्जंति, ताहे साहति, जहा सो पब्बडओ महात्मा नेच्छति, सा भणति-जदि णेच्छति तो पव्वइस्सामि | इतो
दाहरणं | मग पाडलिपुत्त आगतो, तन्थ गया सपुरजणजाणवतो णिग्गतो अम्मोगतियाए, ते य पवतिया फडगाइएहि एन्ति, तत्व ॥३९५||
अस्थि नहवे ओरालसर्गरा, गया पुन्छति-इमो भगवं?, ताहे सीमनि-जहा ण मवति, जत्थ अपच्छिम बंदं तत्थ पविरलपब्बइर सद्धि संपरिवुडो, एस आयरिओ, आयरिया ण नथा पडिरूवा, नस्थ पडिओ पादेसु, ताहे उज्जाणे ठिता, धम्मो कहितो, खीरासवलद्धी भगवं, गया हिदओ कतो, अंतउरे माहति गर्नु, ताओ भणति-अम्हेऽवि बच्चामो, सव्वं अंतेपुरं निग्गतं, माय | सद्विधूता लोगस्स सुणेत्ता किह पेच्छज्जामिीन अच्छनि, विनियदिवसे ताण पिता विण्णवितो तस्स मे देहि, ताहे सवालंकारविभूसिदा अणेगाहिं धणकोडीहिं नीना, धम्मो कहितो, मग च खीरासवलद्धीओ, लोगो मणति-अहो मुस्सरो भगवं, सब्वगुणसंपण्णो, पवरि स्वविहणो, जदि मे मत्रं होतं तो सच्चगुणसंपदा होती, मग तेसि मणोगतं णाऊगं तत्थ पउमं विडव्यति, तस्स उवरि निविट्ठो. स्वं विउव्यनि अनीवसोम्म जारिस पर देवाणं, लोगो आउट्टो मणति-एवं एतस्स सामावितं रूर्व, मा पत्थणिज्जो होहामित्ति तो विस्त्रेण अच्छनि, सातिमउनि राया भणति-अहो भगवओ एतमवि अथि, ताहे अणमारमुणे वण्णेति,
11३९५॥ पह असंखज्जे दीवसमुद्दे विउन्चिना आण्णविपहाणे करेनपत्ति, ताहे तेण स्वणं धम्म कहति, ताहे सेविणा णिमंनिओ भगवं
FASCCCA
स्व