________________
दानसनोघद्वार
उपोद्घात
नियुक्ती
श्रीनिक्सममाणाणं इम एतास्वं अन्थसंपदाणं दलइचए, जहा-तिणि कोडिसया अट्ठासीति चेव कोडीमो असीति च सयसहस्सा, आवश्यक वितरण बेसमणं देवं मणति, म य तहेव माहरिता जाब पच्चप्पिणति।
तएणं मगवं कल्लाकल्लिं जाव मागहओ पादरासांति बहूर्ण सणाहाण य अणाहाण य पंथियाण य पहियाण य कारोडियाण य कप्पडियाण य जाब एवं हिरण्णकाडी अट्ट य अणूणए सयसहस्से इमं एतारूवं अत्यसंपयाण दलयति ।
तए णं से दिवद्धणे राया कुंडग्गामे नगर तत्थ तत्थ नहिं तर्हि देसे देस बहवे महाणससालाबो करेति, तत्थ बहूहिं पुरि॥२५०॥ सेहिं दिनभतिभनवेयणेहिं विपुलं अमणं ४ उवक्खडावेति, जे जहा आगच्छति सणाई वा अणाहे वा जाव कप्पडिए वा पासत्थे दवा गिहत्थे वा तस्स नहा आसन्थम्म वामत्थस्म मुहासणजात्र वरगयस्स तं असणं ४ जाव परिमाएमाणे परिवेसेमाणे विहरति ।
तए पं कुंडग्गामे णगर सिंघाडग जात्र मज्मयारेसु बहुजणो अनमनस्स एवमाइक्वात-एवं खलु देवाणु० कुंडग्मामे गदिवास्स रनो भवणमि सबकामिय किमिच्छिर्य विपुलं असणं ४ जाप परिचासज्जति, वरवरिया घोसिज्जति, किमिच्छिगं दिज्जते यहुविधीयं । असुरसुरगमलकिन्नरनरिंदमहिताण निवावमणे(भा.८४)
वए णं मगवं संवत्सरेण निषिण कोडिसया जाब दलयातीत । इयाणि संबोहेत्ति-तए भगवं निक्खमिस्सामिनि मणं पभारति, तणं कालेण तणं समएणं लोगतिया देवा मलोगे कप्पे रिष्टे विमाणपत्थड सरहिं सएहि विमाणेहिं सएहि सरहिं पासा- दवडेंसरहिं पचेयं पत्नेयं चउहिं सामाणियसाहस्सीहि तिहिं परिसाहिं सत्ताहि अणिएहिं सत्तहिं अणियाहिवतीहिं सालसहिं आयरशाखदेवसाहस्सीहिं अहि य बहहिं अंमलोगकप्पवासीहि लोयंतिएहिं देवेहिं सद्धि संपरिबुडा महताहनणगीयवाइय जाव विहरति,
४॥२५०॥