________________
लोकान्तिकागमनं
पूणों
॥२५॥
जहा--सारस्सयभाइचा वणही वरुणा य गहतोया य । तुमिया अव्वाबाहा, अग्गिच्चा व रिहा य ( भा.८६) आवश्यक तए ण तेसि पत्तेयं पत्तेयं आसणाई चलंति, नाहे आहिं पउजति आमाएंति सामी निक्खमस्सामीति मणं पधारेति, ते जीत-
मेत लायंतियाणं मगवंताणं निक्खममाणाणं संचोहणं करेत्तए, गच्छामो णं अम्हवि मार्मि मंचाईमोत्तिकटु एवं संपति संपउपोद्घाताहेत्ता उत्तरपुर जाव जेणेव मामी नेणेव उवागच्छति २ अंतलिक्खपडिवमा सखिखिणियाई पंचवाई वत्थाई पवरपरिहिना नाहि नियुक्ती
इवाहि कसाहि जाव हिययपाहायणिज्त्राहिं अट्ठसतियाहि अपूणस्ताहि बग्गृहि अणवस्य अणवस्य अमिणंदमाणा य २ अभिन्युणमाया य २ एवं वयामी-जय जय गंदा ! जय जय महा ! जय जय नंद से मई ते, जय जय खत्तियवरवसमा, पुनाहि मग लोयणाहा पवनहि धम्मनिन्थं हिनमुहणिम्मेसकर जीवाणं भविस्मतितिकटु जयजयमई पउंति २ सामि वंदति नम|सति २ नमंसित्ता जामेव दिमि पाउपभूना तामेव पडिगना । इयाणिं णिग्यमणत्ति, एत्य निरुजुत्तिगाहाजो
हत्पुत्सरजोगेणं (४५१) सो देवपरिग्गहिना (४६०)तएणं मामी लोगनिएहि संबोहिते समाणे जेणेव गंदिवद्धणसुपासप्पमुद्दे मयणवग्ग नेणव उवागच्छति २ जाव एवं वयामी-इच्छामिणे तुम्मेहि अम्मणुण्णाए समाणे मुंडे भवित्ता आगाराओं अणगारियं पन्यइनए, नाहे नाई कामगाई चेव एवं वयासी-'अहामुई मट्टारगा।।
तए णं से गंदिवर्ण राया कोईत्रियपरिमे सहावति महावत्ता एवं वयासी-तिप्पामेव मो देवाणुप्पिया! अट्ठसहस्सं सोवष्णियाणं कलसाणं जाव भोमेज्जाणं अन च महत्वं महरिहं जाब उबटुवह, जह माहरुघलो, तेवि उट्ठति । तेणं कालणं नेणं समएणं सरके देविंद देवराया जार अंजमाण विहरति । तए णं तस्स आमणे चलिए आमोएति एवं जहा उसमसामिअभिलेंगे वहा