________________
आवश्यक
नियुक्ती
॥१९९॥
| रिपेरत उत्तरपाईणमभिजिन तुमए । तं अम्हे देवाणुप्पियस्म विमए परिक्सामा ॥ ४ ॥ अहोणं देवाणुप्पियाणं इड्डी जुत्ती जसे 8 पले विरिए पुरिसकारपरक्कम दिल्या देवजुती दि देवाणुभाग लद्र पचे अमिसमभागते तं दिवाण देवाणं डी एवं चव जाव
४ दिग्विजयः अभिसमभागया, न खाममु णं देवा खमनु देवा खमंतु रहंतु णं देवा० णाइभुज्जो भुज्जो एवं करणताएत्तिकद् पादपडिता सरणं उवेति । । तए णं से गया नमि नं अग्धं पडिच्छति २ एवं वयामा-गच्छह पं भी तुभ मम बाहुल्छायापरिग्गहिना णिन्मया निरुविग्मा सुहं सुहेणं पग्यिमह, पन्धि में कुनावि भयमन्थिनिकटु सकारत्ता सम्माणेना पडित्रिसज्जेति । तए णं सेणावती | मरहादेसणं पुच्चभणिनविहाणण दोरमपि पच्चथिमिलं णिकम्बुडं मसिंघमाग गरिमंगगं ममविसमणिक्खुडाणि य तहेव ओयवेत्ता
जाच पंचविहे माग पच्चणुभवमाण विहरति । । तर म चक्कग्यणे अन्नया कयादी पडिमिक्खमति तहेव जाब उत्तरपुरन्थिमं दिस चुल्लहिमवंतपच्चयाभिमुह पयाते यावि होत्या, तए ण भरवि नहेब जाव चुल्लाहिमवंतम्म दाहिणिल्ले णितंब दवालमजोयणायाम जाव चुल्लाहमवतगिरिकुमारम्स देवस्म अडममतं पगेण्हनि, नहेव जहा मागह कुमारस्म, णवरं उनदिमामिमुहे जेणव चुल्लीहमवते तेणेव उदा० ने पन्चयं तिम्खुत्तो रहस्सीसेण फुसति फुमिना तुगा णिगिण्हतिर तहेब उग बेहासं सर णिसिरति, सेविय चावचरि जोयणाई गंना तस्मदेवम्म मेराए |णियडिते, सेवि तहब आमुग्ने, मेम नं चव, गवरं अहं देवाणपियाणं उत्तरिल्ले अनपाले, पीतिदाणं सच्चोमहिं च मालं च मरस
मा॥१०॥ पगोसीसचंदणं कड़गाणि च जाय दहाटग च उवणेति ।
.