________________
॥२००४
जएकाले नदेई परावर्तना जेएन रमभकूड़े पञ्चत नणेय उवागच्छनि उवागांच्छत्वा ने पञ्चय तिमखुत्तो रहसीसेणं फुसति वश्यक रह ठवेति, कागणिग्यणं पगमुनि २ उमभकइस्म पुरथिमिलंमि कडगसि पामर्ग आउडेति । 'ओमप्पिणीइमीसे ततियाएँ
समाएँ पच्छिमे माए । अहमि चक्कवट्टी भरहो इति णामधेजणं ॥ १ ॥ अहमंसि पढमरावा इहाहि मरहाहियो गरवरिंदो । उपोदवाती नियुक्ती
स्थि मह पडिसत्त जिन मए मार वाम ॥२॥ निकटु ग्हं परावतेति २ तेणेव विहिणा खंघाचारमागतूण चुल्ल कुमारम्स अट्ठाहियं संदिसति । | तए णे से चक्करयण जाय णिचनाग ममाणीए दाहिणं दिमि वेयड्डाभिमुहे पयाए पावि होत्या, मेस तं चेव जाव उत्तर|णियंबे खंधावारणिवस काऊण भरहगया पामहिए णमिविणमी चिज्जाहरराती मणमी करेमाणे करमाणे चिट्ठति, तए गं तंसि | परिणममाणसि णमिविणमी दिश्याए मतीण चोदिनमती अनमभस्म अंतिय पाउन्भवंति २ एवं चयासी- उप्पन खलु जाव चक्कवट्टी तं जीतमेतं जाब विज्जाहरगइणं चक्काट्टीणं उरट्ठाणियं करेत्तए, तं गच्छामो णं अम्हेऽवि जाव करमोतिकटु विणमी पाऊण चस्कवड्डी दिव्याए मनीए चादितमनी माणुभ्माणप्पमाणजुत्तं तेयसी स्त्रलपवणजुत्तं ठितजाव्वर्ण केसवं द्वितमहं सव्वामयपासणि बलकार इन्छितमीउण्हफामजुननि-निमुभिनणुकं निसुतं तिवलीकं तिउन्मतं तिगभारं। तिसु कालं तिसु सेत तिजआयतं तिसु नविच्छिवं ॥१॥ ममसरी भगद वासंमि सबमहिलप्पहाणं मुंदग्यणजहणवयणकरचरणणयणं मिरसिरजदसमजणहिदयरमणमनहरि सिंगारागारचारु० जाव जुनावयारकुमलं अमरबहणं मुरूवं रूचेण अणुहरति, सुभई भईमि जोवणे बट्टमाणिं विणमी इरिवरयणं जमी य ग्यणाणि कडगाण य तुड़गाणि य गण्डनि २ नाग उक्किट्टाए जाच विज्जाहरगतीए अंतलिकावडिवना
RSSESASE
॥२०॥