________________
श्री
आवश्यक
चूर्णी उपोद्घात
नियुक्ती
॥१९८॥
वतिरयणेति सव्वजणीनगुणं । नए णं में गाड़ावतिरयणे भरहस्य रनो नहियमपद्मणिष्फादिन पताणं सव्वधभाणं अगाई : कुंममहस्साई उबवेति । तन मे गया चम्पसमा उत्तरयणसमोच्छ मणिरयणकतुज्जीवे समुग्गगभूतेणं सुहं सुहेणं सत्तरतं परित्रमति णत्रि से सहान तहाण चिलीतं णव विज्जग दुक्तं । भरहा हिवस्स रनां संधावारस्यवि तहब ॥ १ ॥ किल ह्मांडपुराणं, तत्थ किल माली दुष्पति पुव्वण्डे अवर जिम्मह। तए णं नम्म सत्तरचे परिणममार्णसि एतारूवं अन्मन्थिए जाव समुपज्जित्था केस णं भो अप्पत्थियपन्थिए जाव जेणं ममतारुवाए इडीए लगाए पसाए जाब सत्तरतं वासति । तए णं एतं जाणिता सोलस देवमहम्सा मन्त्रज्झितुं पयत्ता यानि होन्था | नए णं ते देवा मद्धवद्भवम्मितकवया जाब गहियाउहप्पहरणा नागकुमारंतिकं पारंभविना एवमाह है भी कि तुम्भेण याणाह भरहं गयं महयिं जाव महाणुभागं, णो खलु सक्का केणति देवेण जाव पडिमेहत्तरावंजे तो खिप्पामेव अवस्कमह, अडवणं अज्ज पासह चितं जीवलोग, तरणं ते भीना जाब महाणीनं माहरति, साहरना आवाडचिलागमगा गंतॄणं तं स साहेति तं मच्छह णं तुम्मे पहाता जाब उल्लपडमाडगा आंचलगणियन्था अग्गाहं वराई रयणाई गहाय पंजलिकडा पादपडिता भरहं रायाणं सरणं उबेह, पणिबयवच्छला उत्तमपुरिमा, पन्थि में भरहस्स रनो अंतकायां भयमितिकट्टु जामेव दिसं पाउन्भूता सामेव पडिगता । तेऽवि सहेब करता जाव ग्यणाई उपनेता मन्थर अंजलि कट्टु एवं ब० वसुधर गुणधर जयवर हिरिसिरिधिति किचिधारक नरिंद 11 लक्खसहस्सधारक नायमिणं ण चिरं धारे ॥ १॥ हयवतिगजवतिणरवतिणत्र निहिवति भरश्वासपढमवती । बत्तीसजणवयसहस्सरामसामी चिरं जीव || २ || पढमणरीमर ईसर हियईसर महिलियाहरुमाणं । देवमयमहस्सीसर चोदसरपणीसर जसंसी ॥ ३ ॥ सागरगि
भरतस्य
दिग्विजयः
॥१९८॥