________________
आवश्यक
चूर्णो उपोद्घात निर्युक्तौ
॥१९७॥
गेण वा मंतष्पतागण वा उदयेन वा पडिलए वा, तहाविय णं तुब्भं पियट्टताए एयस्म उवसग्गं करमोतिकट्टु तर्मितियायो अवक्कमति २ जाव खंधावारनिवसम्म उपिं जुगनुमलप्यमाणमेताहिं धाराहिं उपरोधि सत्तरतं पत्रामति ॥
तएर्ण मे भर गया तं शमिता दिन्यं चम्मरयणं परानुमति, सेवि यणं खिप्पामेत्र दुबालस जोयणाई तिरियं पवित्थरति, तत्य साहियाई, नए णं मे भर मधावारले तसि दुरुहति २ दिव्वं छतरयणं परानुमति, तए णं तं णत्रणवतिसहस्सकंचणसलागपरिमंडित महरिहं अतोज्यं णिचणमुपसत्याचेसिल कंत्रणहडंड मिदुरायतबलअरविंदकन्नियममाणरूवं वन्थिपदेसे य पंजरविराजितं विविहभत्तिचिनं मणिमुत्तपत्रालनततणिज्जपंचवणियतरयणस्वरतं रयणमिरी ममापणाकप्पकारमणुरं जिएलियं गयलच्छीचिंधं अज्जुणसुत्रष्ण पंडुरपञ्चन्यपडुमभागं तत्र तवणिज्जपट्टकम्मंतपरिगतं अधिकमस्सिरीयं सारदरयणिकरविमलपटिपुजचंदमंडलसमाण नरिंद्रामप्पमाणपगतपवित्थड कुमुदसंडघवलं रनों संचारिमं विमाणं सूरातबवातत्रुट्ठिदोसाण खतकरं तत्रगुणे िलये 'अहनं बहुगुणदाणं उद्णविवरीतसुहकयच्छायं । छत्तरयणं पहाणं सुलभं अप्पपुत्राणं ॥ १ ॥ माणतीणं तवगुणाणं फलेक्कदेमभागे विमाणवासेवि दुल्लभतरं यम्घारितमलदामकलावं सारद धवलब्भयं दाणिगरप्पमासं दिव्वं छत्त रयणमहिवइस्स घराणनल पुन यंदा । तए णं स दिव्ये उत्तरयणे भरणे रत्ना पगमुठ्ठे सिप्पामेव दुबालम जोयणाई पत्रित्थरह साहियाई तिरियं तं वधावार उर वेति वित्ता मणिग्यणं परास परामृमित्ता छत्तरयणस्स वत्थिमागे उति ।
तस्मय अणइवरं चारुवं लिपिहित्यमानमेतू / मालिजवगोधूममुग्गमास तिलकुलत्थमद्विगणिष्फावचणकोवकोत्युंभरिकंगुवरालक अन्नावरचहारित अलक मुलकह लिहिला उक्त उम तुंबकालि सकबिय अविलियम व्वणिष्फादर मुकुसले गाहा
भरतस्य
दिग्विजयः
॥१९७॥
199