________________
श्री
मरतस्यदिग्विजयः
चूर्णी
18 याई अकालतालं च कालहेसि जियानंद गवेसर्ग जितपरीमहं जच्चजातीयमल्लिहाणसुकयत्तसुवनकोमल मणाभिरामं कमलामलं | आवश्यक नामेणं आसरयण मेणावती कर्मण समभिन्ढे कुवलयदलमामलं च रयणिकरमंडलीनभं मत्तुजणविणासणं कणकरतणडंडं णवमा
लियपुप्फसुरभिगधि णाणामीणलतकभनिचित्तं च पधानमिसिमितं निक्खधारं दिव्वं खग्गरयणं लोके अणोत्रमाणं, तं च पुणो उपराधा सरुमससिंगदिदंतकालायसविपुललाहडंडकवरवहरभेदयं जाव सम्वत्थ अप्पडिहतं, किं पुण देहेमु जंगमाणं?, पन्नासंगुलदीहो
सोलस सो अंगुलाई विच्छिनी । अहँगुलमोणीका जेट्टपमाणो असी मणितो ॥ १॥ अमिरवणं णरबहम्म हत्थातो ने महेऊणं ॥१९॥15आवाधचिलाएहि मद्धि संपलग्गे यावि होस्था ।
तएणतेहतमहिते जाव पडिसहेनि, तए णं ने बगगा मीना तथा पहिता उब्धिग्गा अन्थामा अपरिमपरक्कमना अधारणिज्जचिक्दु अणेगाई जायणाई अबक्कमंति, एगंतओ मिलायति २ जेणामेव सिंधमहाणदी तेणामेव उवागन्जन्ति उवागन्छइत्ता चालुयासंथारके संधनि २ नन्थ दहात २ अहममनाई पगेण्डंति२ उत्ताणगा अवमणा कुलदेवते मेहमुहे णागकुमार देवे मणमोकरेमाणा करेमाणा चिट्ठति । तया नाम अट्ठममत्तमि परिणममाणमि तेसिंदेवाण आसणाई चलेंनि, ते ओहिणा आभाएंति. अत्रमन्त्रं सदायात, सहावेत्ता नेमि अंतिय पाउम्भवति, अंतलिखपडिवना जाब एवं क्यासी-भणह णं किं करामो केत्र में मणमाइते?, तएणं ते चिलाता हट्ठा जाब विजएण वदावेत्ता एवं व-एसणं के अप्पत्थियपत्यए जाव तहणं पत्तेह जहनं नो आगच्छतिीत, | तए ण ते देवा एवमाहेसु-एमण देवाणुप्पिता ! भरहे णाम राया चातुरतचक्कवड्डी माहेडीए महाजुलीए जाव महामक्खे, गो खलु एस सक्को केणाइ देवेण वा दाणवेण वा कियाकिंपुग्मिगंधधमहोरगेण वा मन्थपतोगेण वा अग्गिपओगण वा विमप्पतो
॥१०६॥