________________
श्री आवश्यक
चूर्णे उपोषात नियुक्ती
॥ १९५॥
जाव
विषय बलविरिणं हवमागच्छनि नं तहा णं घतामो जहा णं णो आगच्छतित्तिक (तं) अन्नमनस्स पडिमुणेत्ता समद्ध आउहपहरणा भरहस्म अग्गाणीएण सद्धि संपलग्मा । तर णं तं अग्गाणीयं हतमहित जान दिसादिसिं पडिमर्हति तए णं मे सुमेणे सेणावती सं तहा पातित्ता आमुरुत्ते कमलामेलगं णाम आमरयणं चूरुहति, तरणं तं असीतिमंगुलसितं णवणउतिमंगुलपरिणा अट्ठसमंगुलमायन बत्तीसंगुलसितासिरं चउरंगुलकचाकं वीमतिअंगुलबाहाकं चतुरंगुलजन्तुकं सोलसअंगुलजंघाकं चतुरंगुलसितखुरं मुचोलीसंवत्तवलितमज्झं ईसी अंगुट्टपणतपङ्कं सण्णनपहं संगयपठ्ठे पसत्थपङ्कं सुजातपट्टे विसिप एणीजानुष्णयवित्थयतत्वपटुं बेतलतकसंणिवानं अकेलणपहारपरिखञ्जितंगं तवाणिज्जवासका मिल्लाणवरकणकसुफुल्लथासकविचित्रास्यणरज्जुपासं कंचणमणिकणगपतरकणाणाचिडघंटियाजालमुनियजालगहि परिमंडितण पट्टणं साभमाणेण सोममीण कक्केतणईदनीलमरगतमसाम्गल्लमुहमंडगरवितं आविद्धमाणिक्कसुतकविभ्रमितं कणकामयपउम सुकयतिलकं देवमतिविकप्पितं सुवरिंद वाणजोग्गं च तं सुरुवं बृहज्जेमाणयं च चारुचामरामेलगं घरेते अणभवाहं अभलणयणं कोकामियत्रहलपत्तलच्छं सतावरणणवकणगतविततवणिज्जतालुजीहासर्व सिरियाभिमकघोणं पुक्खरपत्तभित्र सलिलविदुजुयं अचंचलं चवलसरीरं चोक्खचरकपरिव्वाजको विव हिलीयमाणं २ सुरचलणचच्चपुडेहिं धरणितले अभिहणमाणं २ दोविय चलणे जमकसमकं मुहाओ विणिग्गमंतं व सिग्घताए मृणालतंतुउद्गम| विणिस्साए पक्कर्मनं जातिकुल रूपच्चयपसत्यवारसाननेकविसुद्धलक्खणं सुकुलम्पसूतं मेहाविं भद्दकं विणीतं अणुकतणुकमुकुमालstate सुजातं अमरणपत्रणगरुलजडणचवलसिग्धगामि ईसिमिव खंतितमए सुसीसमिव पचवतो विणीतं उदगडवबदपासाणसुकद्दमममकरसवालुडल्लतडकडगविसमपत्रमारगिरिदरीमु लंघणपीलणणित्यारणासमत्थं, अचडपडियं डंडयाई असु
भरतस्य
दिग्विजयः
||| १९५||
197