________________
11.
- तए ण सा निमिमगुहा नेहि मंडलहि आलोयभूता उज्जायभूना जाता यावि होन्था, तीसे थे गुहाए बहुमजादेसमाए एत्था मरतस्यआवश्यका उमुग्गनिमुग्गाजलाओ नाम दुवे महानदीओ पणत्ताओ, जाओ णं तिमिसगुहाए पुरथिमिल्लाओ मित्तिकडमाओ पढाओ दिग्विजयः
पच्चस्थिमेण सिंधुमहानई ममनि, जन्नं उम्मग्गजलाए तणं वा कई वा पत्तं वा सकर वा आसे वा हत्थी वा रहे वा जोहे वा उपोद्घात । नियुक्ती
। मस्से वा पक्विपति ननं मा तिक्खनो आहुणिय आगुणिय एगने थलंसि एडेइ, जब निमुग्गजलाए तनं सा अंतोजलंमि
णिमज्जावेति । ॥१९॥ तए पं से बहुतिरयणे भण्डययणमंदेमणं नामु णदीमु अणेगखंभसयसहसमीनचिटुं अचलमकप मालंबणबाहगं सब्वरयणामयं
x सुहसंकम करेइ, नए ण से भग्ह जात्र चकग्यणदेमिनमग्गे जाव समुद्दरवभृतं पिव करमाणे सिंधए पुरथिमिल्लणं कूलेणं ताओ *पदीओ तहिं संक्रमण जार मुहेण उत्तरनि, नए णं नीमे गुहाए उत्तरिल्लम्स दुवारम्म कबाडा मनमेव महता महता कोंचारवं 5 करेमाणे सरसरसरस्स मयाई टाणाई पचोमकिन्था । तेण कालणं तेणं समएणं उत्तरद्वभरहे वासे बहवे आवाडा णाम चिलाता
परिषसंति, अड्डा दित्ता वित्ता विच्छिन्नविउलभवणमयणामणजाणवाहणाइबा बहुधणा बहुजातरूपरयया जाब बहुदासीदामगोमदिसमवेलगयप्पभूता बहुजणस्म अपरिभृता भूरा वीरा विकंता विच्छिन्नविपुलगलवाहणा बसु समरसंपराएसु लद्धलक्खा यावि होत्था, बएवं तेसिं विसर्यमि बहा उप्पादितमताई पाउम्मवित्या, नए ण ते ताणि पासित्ता जाव ओहतमणसंकप्पा नियायनि । तए गं से भरहे राया चकरयण जाव रवभूतपिच कोमाणे सीए गुहाए. उत्तरिल्लेणं दुबारेणं णीति ससिच मेहंधकारणिवहाओ । तए णं ते चिलाता तं पासित्ता आमुरत्ता जाव अन्नमन्त्र महानि २ ता एवं बयासी-एस णं देवाणुप्पिया! केई अप्पस्थियपत्थगे जाव अम्ह