________________
नमस्कार व्याख्यायां
॥५३९॥
णय मरणकाले तेहिं कज्जं कीरति उक्तं चन्ण य तम्मि देसकाले सको बाहरविदो सुतक्खंधो। सको अणुचिंतंतुं धन्तंपि समत्यचिरोणं ॥ १ ॥ जेण णमोकारो तम्मि देसकाले कीरति तेण सो महत्यो, एवं सो अरहंतणमोकारो सव्वपावाणि पणासेति, जाणि दव्वमावमंगलाणि लोगे लोउत्तरे य एतेसि पढमं मंगलं अरहंतनमोक्कारो ।
दार्णिमिद्वाण णमोकारो, 'राघ साघ संसिद्धी' सिद्धः प्राप्तनिष्ठ इत्यनर्थान्तरेण, जो जस्स पारं गतो सो सिद्धो भवति, तस्स सिद्धस्स इमो णिवां मोहमघा-णामसिद्धो ठवण० दष्ब० कम्म० सिप्प० विज्जा० मंत० जोग० आगम० अर्थ० जना० अभिप्पाए तवे कम्मखयेति य । णामडुवणाओं गताओ, दष्वसिद्धो उम्मेद्दमं संसेइमं उबक्खडं वत्यसिद्धोत्ति, तत्थ उस्मेइमं जया भिरोलगादि, सेहम जहा तिलादी उचक्खर्ड जहा पदाणादी, वत्थसिद्धं जं रुक्खे चैव पञ्चति, एताणि दव्वाणि णिङ्कं पचाणि । कम्मसिद्धो जो कम्मस्स गिठ्ठे गतो, अनाचार्यकं कर्म, तत्थ उदाहरणं
कोकणा एगम्मि दुग्गे सज्झस्य मंड संभंति विलयति य, ताणं च किर यदि रामावि एति तेण पंथो दातव्वो, तत्थ एगो सेंधवओ पुराणो, सो पडिमज्जतो चिनेति तर्हि जामि जहिं कम्मेण एस जीवो मज्जति, सुहं ण विंदति, सो तेसिं मिलितो, सो मणति-गंतुकामो कुंदुरुक्खपडिरोहिल्लओ, सिद्धओ मणति-सिद्धियं देहि मम, जं सिद्धयं सिद्धया गता सज्झयं, सो म तेर्सि भारतहाणं महचरओ सबब मारं वहनि, तेण अण्णदा साधूण मग्गो दिलो, ते रुट्ठा, राउले कइंति, ते मयंति - अहं रामावि मग्गं देति मारेण दुःखाविज्जन्ताणं, तुमं पुण समणगस्स रिकविरिकस्स मरणं देसि, रण्णा मणियं दुट्टु मे कतं, तेण मणितं देव ! तुमे
सिद्धनमस्कारे कर्मसिद्धः
॥५३९॥