________________
و
फलं
नमस्कार
151 दीहिं, केहि कीरंतस्म बंदणादिम्म ने रिहा?, उच्यने, देवामुरमणुयाणं, अरिहंति पूर्य, जहा सुरुत्तमा, मणुयाण रायाणो उपमा, ताणं लियामादिदेवा, देवाणं रिसनो, रिसीणं परमग्मिी, ने अरिहंता चेव, अरी च पूर्वोक्ता हंता, रजं हन्ता, रजः कर्म, रतस्स ईता तेणवि अरि॥५३८
हंसा, अरिहंतिचि इमे य भारीग अनिशया, तथा ते य उप्पण्णा जहा-चारूसुजायमाण सिरिवच्छंकितविसालवच्छाणं । तेलोबसकयाणं णमोत्थु देवाहिदेवाणं ॥ १ ॥ नम्स णमोकारम्य किं फलं , तस्स फलं तं उरि सट्ठाणे मणिहिति सउदाहरण, पंचण्हषिय सामण पयोयणफलं णमोकागे, इमं पनेयफलं वणिज्जति--
अरिहंतनमोकारो जीवं मोएड० ।। ९-३७॥९२३ ।। मवाणं महस्सा भवमहस्सा, सोय संमारो, अर्णतेसु किं भवमहस्सगहणं कतं', उच्यते, पमन्याणि एवं, इतराणि अर्णताणि, कि सब्देवि मोयति, ति, भावेण जो कीरति सो फलदो जीवं मोतति, अह पवि मोएति नो इमं अन्न फलं हाति, पुणरवि बोधिलाभाए, बोधी णाम संमत्ताहिगमो। किं चान्यत्
अरिहंतनमोकारो घण्णाण ॥९.३८ ॥ २४ ॥ धणेण धष्णो, णाणदसणचरित्ताणि धर्ण एसेण धणेण घण्णो, भवखपर्ण करेंताणं, मवक्खयो संसारक्षयो, जदा हिदयं ण मुंचति तदा किं करेति !, विसोत्तिय णिरुंमति, दम्वविसोनिया णिकाकड, तेण संफरेण पाणिय रुवं अष्णतो वच्नति, ते रोवगा सुकीत, एवं भावविसोचियावि संसयादी कद्रुत्थाणीया पच्छा अपसत्यपाव- रुक्खा सुक्खंति, एवं विसोचिय वारेति अरईतणमोकारो इति । एवमादीहिं गुणेहि महत्वोति वणितो, अहबा इमेणवि कारणे जहा समामेमाणो पुरिमो आतुरे कज्जे जाते अजेजं अपडिहतं आयुहं तेण कज्ज करेति, एवं इमेणवि चोइस पुथ्वाणि गहियाणि,
SEKलकल्ख
ARRESSES
५३वा