________________
नमस्कार व्याख्यायां ५
॥५३७॥
जामे पढमा आगया भणति पडिच्छ, साधु कच्छं तूर्ण असणं मबंधं कातूणं अहं सुहो ठितो धीरखेडेणं. ण सक्कियं, कीमित्ता उपसर्गाश्र गता, पुच्छंति केरियो १, मा भाइ- अण्णो मणूसो नत्थि, एवं चत्तारि जामे कीसितूगं गयाओ, पच्छा एगतो मिलियाओ माइंति, उवसंताओ सड़ीओ जाताओ || नेरिच्छा चउब्विहा भएण सुणगादी दसेज्जा, पदोसा चंडकोमिओ मक्कडादि वा, आहारहेउ सीहादी, अवच्चलेणसारक्खणहे काकिमादी ।। आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसिए चेतिए पाडुडियाए य, ते चडव्विहा घट्टणया पडणया थंभणया लेगणया, घट्टणया अच्छमि रओ पविट्ठो, चमडियं, दुखितुमार, अहवा सर्व देव अच्छिम्मि गलए वा किंचि सालगादि उडितं घट्टति, पवडणया ण पयतेण चंकमति, तत्थ दुक्खाविज्जति, धमणया णाम ताव बट्टो अच्छितो जाय मुक्खिचि । जातो. अहवा हणुमार्जनमादी, लेसणया पादं आउंटावेता अच्छिते जाव तत्थ वायेण लइअरे, अहवा गठ्ठे सिक्वामित्ति अवणामितं किंचि अंग तत्थेव लग्ग || अहवा आयसंवेतनीया बरातियपित्तियसिभियसंनिवानिया, एते दब्वोवसग्गा, भावतो उवजुत्तस्म एते चेत्र । अहवा इंदियाणि कसाया य ते जेहिं०, अहवा अणेण कारणेणं अरिहा नमस्कारस्यइंदियविसया कसाया परीसहा वेदमा ३ सरीरगादि अहवा सीता ३ उवसग्गा ते चेव, एवमादी अरयः ते हंता इतिकासूणं अरिहा णमोकारस्य, अर्हन्तीति वा अर्हन्ताः, ते दुविधा दव्वारिघा मावारिहा य, दब्वारिहा दुविधा- पसत्या अपसत्या य, दष्वारिहा पसल्या हिरण्णअस्समादीणि, अपसत्था बघबंधतालणाइयं, भावेवि अभ्यसत्मा अशोसादीणं, पसत्था बंदणणमंसणादीणं । तत्थ गाड़ा
अरिहंत चंद्रणणमंत्रणाणि० ।। ९-३५ ।। ९२१ ॥ वंद सिरसा, णमंसणं वबसा, पूया वत्यादीहिं, सकारो अन्डा
॥५३७॥
53