________________
सो तागि मोचित लक्सणाणि पामति, नाहे-एम मकवट्टी एगागी गवो बच्चामिणं वागरमि तो मम एत्तो भोगवती मविस्मति, गोशालकआवश्यकता सेवामि कुमारने, सामीवि युणागमनिवसम्स बाहि पडिम ठितो, तत्य मोतं पडिमं ठितं नित्यगरं पच्छति, ताहे तस्स चित्तं च
जात-अहो इमं मए पलाल अहिज्जिनं, महिं लम्सणेहिं पत्रण समणएण ण होयवं, अलाहि, जहा सामि एतं होतु एत्तियं । उपोद्घात
वो य सस्को देवराया पलोएति अज्ज कहिं सामी ?, ताहे पेच्छति तित्थंकर, तं च पूस, तत्थ आगतो. सामी वंदित्ता मणति नियुक्ती
सो तुर्म लक्खण ण जाणसि. एसो अपरिमितलक्षणो, नाहे सक्को अम्भितरलक्खणं वोति, मोक्खीरगौररुहिरं प्रशस्त सत्य है। ॥२८॥
महोति अलियं, एम धम्मवरचाउरतचकवडी देवदेवेहिं पूइन्जिहिति । ततो सामी रायमिहं गतो, तत्थ गालंदाए पाहिरिपाए श्री तुवालयसालाए एमदमासे अहापडिरूब उग्गहं अशुभवेना पढमं मासाखमणं विहरति, एत्थंकरा मखली एति । तस्स उप्पत्ती-18
तेणं कालणं नेणं समएणं मखली णाम मखे, तस्स महा मारिया गुठिवणी, सरवणे सनिवेसे गोबहुलस्स गोसालाए पमूता दारगं, तस्स गोभे नाम कर गोसालोनि, मंबद्धति मखसिप्पं अहिज्जति, अहिज्जिचा चित्तफलग कारेति, कारचा सो एगल्लतो पिहयो शागतंतुवाबसाजाए हितो। जत्य सामी ठिओतत्व एगदेसमि वासावास उवगतो, मगर्व माससमनपारगए अम्मितरियाए विजयस्स परे विपुलाए मोयणविहीए पडिलाभितो, तत्य पंच दिष्वाणि, मनति य वैदिचा-अहं तुम्भ सीसोत, सामी तुसिणीजो बिग्गतो, पिति मासक्खमणं ठितो, रितियपारणए आर्णदस्म घरे खाजगविधीर, तविए सुदंसमस्स घरे सव्वकामगुगिएणन्ति, मगद चउत्पं मासक्खमणं उबसपजिचाणं विहरति । गोसालो व काचयपुष्णिमाए दिवसो पुग्छति-किमह अज्ज मर्च लमज्ज
न्तिः ॥२८॥ पि, सिद्धत्येण मणितं-कोद्दवबिलसिस्थाणि कूडगरूवगं च दक्षिण, ताहे सो सम्बादरेण हिंउति, एवं तेष मंडीसुपएम जहान
SER