________________
परिमताते महिमा
उप
निराका
॥२९५॥
मायाणि कार्ड परिमंता, अमया मगडमुहे उज्जाणियाए गाणि, तत्थ पासंति जुनदेउल सडितपडित, तरच मल्लिसामिणो पडिमा,
जर्मसति, तेहि भणितं-जदि अम्ह दारो वा दारिया वा पयाति ता एत देउलं करेमो, एतम्मचाणि य होमो, एवं जमसिचा गयाणि, तत्व य अहामनिहियाए वाणमंतरीदेवयाए पाडिहेरं कतं, आहुतो गम्भो, जं चेष आहूतो तं च देवउलं काउमारदाणि, अतीव पूजं तिसझ करेंति, पब्वइया य अलिपति, एवं मो सानो जातो । इतो य सामी विहरमाणो सगडमुहस्स उज्जाजस्स
गरस्स य अंतरा पडिम टिनो । नेणं कालेणं नेण समाएणं ईसाणे देविदे देवराया जहा अमिसंगे जाव जाणविमाणेणं सब्विनाए सामी तिक्खुत्तो आयाहिणपयाहिण काऊण वंदति णमसति, णमंसित्ता जाब पंजलिकडे भगवतो चरित आयातमाणे सामिमि | दिवदिडीए पज्जुवामेमाणे चिदुनि, वग्गुरो य ते कालं हातो ओल्लपडसाडओ सपरिजणो महता डीए विविहङसुमहत्वगतो तं
आयतणमचतो जाति तं च वितिवयमाण ईसाणिदो पामति, मणति य--मो वग्गुरा ! तुम पचासतित्वगरस्स महिम न | करेसि, दो पडिम अच्चतो जासि, जा एस महतिमहावीरवमाणसामी जगनाहेति लोगज्जेति, सो आगठो मिच्छादुकट काउं खामेति महिम करेति । ततो सामी उण्णाग वञ्चति, तत्थ अंतरा वधुवर सपडिहुतं एति, वाणि पुण दोवि विरूवाणि दंविल्लमाणि प, तत्व गोसालो मणति-अहो इमो सुसंजोगो, 'तत्तिल्लो पहराओ जाणति दरेवि जो जहि वसति । जे जस्स होति सरिस तस्स | वितिज्जयं देति ॥१॥ जाहे ण ठाति ताहे ताहिं पिडित्ता बद्धो, ताहे वंसीकुडंगे छूढो । तत्थ पडितो उत्ताणओ अच्छति, कावाहरति य सामि, तत्व मिद्धत्यो मणति-सतं कर्ड, नो साहे सामि अरं गतुं पडिच्छति, पच्छा ते मणति--पूर्ण एस नाएपस्स देवज्जगस्स पीढियावाहो वा छत्तघरो वा आसि ओसद्वितो, तो में एड, ततो भुको, अ मणति-पहिएहिं ओतारिजो
....
॥२९५॥